SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः नियोज्य तनयं सिंहकुमारं राज्यसंपदि । आददे शमसाम्राज्यं मन्त्रिसामन्तसंयुतः ॥३५३॥ युग्मम् असमं कुसुमावल्या समं वैषयिकं सुखम् । भुञ्जतः सिंहभूपस्यातीतः कालः कियानपि ॥३५५॥ अन्येधुविद्युतां मध्यात्तापसस्यानिग्नशर्मणः । जीवश्च्युत्वा भवं भ्रान्त्वा देव्याः कुक्षाववातरत् ॥३५६।। स्वप्नेऽपश्यच्च सा सर्प प्रविष्टमदरे स च । निर्गत्य दृष्ट्वा राजानं पातयामास विष्टरात् ॥३५७|| तं वीक्ष्य सहसा बुद्धा सातङ्का कुसुमावली । अमङ्गलमयं तं च नाऽऽचख्यौ मेदिनीभुजे ॥३५८|| प्रवर्धमानगर्भाभूत्तदोषावेषिणी नृपे । ऊचे परिजनेनाऽथ देवि ! चारु करोषि न ॥३५९।। तयोक्तं किं नु तेनोचे न देवं बहु मन्यसे । सा प्रोचे गर्भदोषोऽयं स्यादीहक्कथमन्यथा ॥३६०|| तस्या जज्ञेऽन्यदा पत्युरन्त्रभक्षणदोहदः । अध्यायदथ गर्भेणाऽप्यलमेतेन पाप्मना ॥३६१।। तदेनं पातयामीति सखीनां सा न्यवेदयत् । तासां बहुमतं जज्ञे तच्च कार्यगुरुत्वतः ॥३६२।। बहूनि पातनायाऽस्या भेषजानि चकार सा । न निकाचितकर्मत्वात्पपात स तु पातकी ॥३६३॥ तेन भेषजपानेन दोहदाऽपूरणेन च । भृशं कृशं दधाना सा देहमप्रच्छि भूभुजा ॥३६४।। समरादित्यसंक्षेपः किं न संपद्यतेऽभीष्टं केनाऽऽज्ञा तव खण्डिता । किं मया विप्रियं चक्रे यदेवं देवि ! खिद्यसे ॥३६५।। द्वितीयं हृदयं मत्वा महास्नेहं महीपतिम् । देव्याह जाने सद्योऽहं विपद्ये यदि तद्वरम् ॥३६६॥ कुतो हेतोरिति प्रोक्ते नृपेणाऽऽह नृपप्रिया । पृच्छ मद्भागधेयानीत्युक्त्वाऽजनि सगद्गदा ॥३६७।। तन्निदं दृढं मत्वा नृपस्तद्दुःखदुःखितः । अथो मदनरेखाद्यं सखीजनमवोचत ॥३६८।। कथं शुष्यत्यसौ राज्ञि सकले मयि सत्यपि । दके कैरविणीस्तोक इवांहिकरकैरखा ॥३६९॥ युक्तं किमेतद्युष्माकं परिज्ञाते निबन्धने । कृष्णपक्षेन्दुलेखावत्खिद्यमानामुपेक्षितुम् ॥३७०।। निर्वेदोऽयं न चासाध्यवस्तुन्यस्तीति मे मतिः । तत्कि तत्किञ्चिदप्यस्ति यन्न स्यान्मयि जीवति ॥३७१।। ऊचे मदनरेखाऽथ नाथ वक्षि यथातथम् । परं नारीस्वभावेनाविवेकोऽत्रापराध्यति ॥३७२।। किं च कार्यमनायं तत्किञ्चिदुत्पद्यते क्वचित् । अस्थानव्रणवद्यस्याऽशक्ये गोपनदर्शने ॥३७३।। तदिदं शक्यते नैव देवस्याऽग्रे निवेदितुम् । उपायस्त्वपरः कश्चिन्नास्ति तेन निवेद्यते ॥३७४|| राज्ञोक्तं युक्तमेवेदं यन्नैव स्यादुपायतः । ममाग्रे कथ्यते तद्धि भवती कथयत्वतः ॥३७५।। ततस्तया सभीत्येव गर्भसंभवसंगतः । वृत्तान्तो दोहदद्वेषात्पातनान्तो निवेदितः ॥३७६।। १. दोषिणी क ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy