SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ द्वितीयो भवः निरीक्ष्याऽजगरं मध्ये मध्येकूपं च पञ्चमम् । जीवितेच्छुनिरालम्बः शरस्तम्बमलोकत ॥३३१॥ तस्य मूलानि भिन्दानं शुद्धकृष्णोन्दुरद्वयम् । वीक्ष्य यावच्छरस्तम्बं स्वायुनिरचिनोदयम् ॥३३२|| मातङ्गेन तदप्राप्तिकुद्धेनाथ रदाऽऽहतात् । पपात जीर्णकूपान्तर्यग्रोधान्यधुजालकम् ॥३३३।। स्वस्वे निपतिते तस्मिन् भृङ्ग्य: कलकलाकुलाः । जज्ञिरेऽस्याऽनुयायिन्यो विहितव्याहरा इव ॥३३४|| लम्बमानं शरस्तम्बे स्तम्बेरममधृष्णवः । तमेव तुतुदुः शातैर्वदनैर्विशिखैरिव ॥३३५।। तदा चाऽस्य शिरोभालभ्रूमध्यघ्राणत: कमात् । मधुबिन्दुः पपाताऽऽस्ये तं स स्वादितुमिष्टवान् ॥३३६|| करिरक्षोवधूसजगरोन्दुरभृङ्गिकाः । अविचिन्त्य तदास्वादे वैधेयो विदधे मुदम् ॥३३७।। कथेयं कथिता भव्यमोहद्रोहविधायिनी । अस्या उपनयं सावधानाः शृणुत सज्जनाः ॥३३८|| पुमाञ्जन्तुरटव्येषा चतुर्गतिगतिः स्मृता । मत्तः स्तम्बेरमो मृत्युर्जेया रक्षोवधूर्जरा ॥३३९।। न्यग्रोधो विषयग्रस्तनृणां मोक्षो दुरासदः । तत्राऽऽरूढवतां मृत्युजरादि न भयं भवेत् ॥३४०॥ जीर्णकूपो मनुष्यत्वं सर्पाः क्रोधादयो मताः । यैर्दष्टो मनुजः कृत्याऽकृत्येषु स्यादचेतनः ॥३४१।। समरादित्यसंक्षेपः घोरस्त्वजगरो ज्ञेयो नरकः प्रसरन्मुखः । शरस्तम्बो मनुष्यायुराखू पक्षी सितासितौ ॥३४२।। भ्रमर्यस्तु रुजो ज्ञेया विषया मधुबिन्दवः । यदास्वादेन पाश्चात्यं विस्मरत्यखिलं जनः ॥३४३|| तदहो दारुणे भोगविपाके जीविते चले । नि:सारे यौवने धर्मः कर्तुं युक्तो मनीषिणः ॥३४४।। ततः सिंहकुमारणाऽप्रच्छि धर्मः स कीदृशः । गुरुणाऽऽख्यायि तुष्टेन क्षान्त्यादि दशधाऽपि सः ॥३४५।। क्षमा क्रोधजयो ज्ञेयो मार्दवं मानमर्दनम् । आर्जवं कैतवत्यागो मुक्तिनिर्लोभता मता ॥३४६।। तपो द्वादशधा सप्तदशभेदस्तु संयमः । निरवद्यं वचः सत्यं शौचमिन्द्रियनिग्रहः ॥३४७।। आकिञ्चन्यं नवविधपरिग्रहविमोचनम् । अष्टदशविधाऽब्रह्मवर्जनं ब्रह्म संमतम् ॥३४८।। एतन्निशम्य सिंहेन यतिधर्मः सुसुन्दरः । परं कर्तुमशक्तोऽहमित्युक्ते गुरुरुक्तवान् ॥३४९|| सम्यक्त्वमूलं सुश्राद्धधर्म तर्हि प्रपालय । इत्युक्तस्तं स जग्राह भावतो द्रव्यतोऽपि च ॥३५०॥ कृतार्थं मन्यमानः स्वं पर्युपास्य क्षणं गुरून् । वन्दित्वा विनयेनैतान्प्राविक्षन्नगरान्तरे ॥३५१॥ आख्यच्च कुसुमावल्यै साऽपि धर्म तमग्रहीत् । गुरुशुश्रूषया धर्मे भावितौ तौ बभूवतुः ॥३५२।। नृपः पुरुषदत्तस्तु गुरोरमिततेजसः । धर्म श्रुत्वा ससंवेगः श्रीकान्ताकान्तयाऽन्वितः ॥३५३।। १. स्तम्बरम अधूष्णवः ख ग ङ च ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy