________________
प्रवचनसारोद्धारे
पेन्शया उपाश्रयादहिर्गमनस्वरूपे स्थाने-कायोत्सर्गाविस्थाने निषीदने-उपवेशने त्वग्वतने-शयने इति ।हवा
२वन्दनकसर्वत्र सप्तमी निर्देशो द्रष्टव्यः ॥१०॥
ततश्चैतेष्वावश्यकादिषु विपये देशावसनो भवतीति शेषः, कदेत्याह- 'आवे'त्यादि, यदेतान्यावश्यकस्वाध्यायादीनि स्थानानि सर्वथा न करोत्यथवा हीनाधिकानि करोति प्रनिपिद्धकालकरणादिदोषदुष्टानि
५ पास
स्थादिशा करोतिन्दा देशमाएको भानीयः, इदमत्र तात्पर्य-यः प्रतिक्रमणाद्यावश्यकं न करोनि हीनाधि
स्वरूपं क्यादिदोषदुष्टं या करोति स्वाध्यायं न करोति प्रतिपिद्धकालकरणादिदोषदुष्टं या करोति प्रत्युपेक्षणमपि न करोति दोषदुष्टं वा करोति आलस्यवश्यः सुखलिप्सुर्भिक्षायां न पर्यटति अनुपयुक्तो वा पर्यटनि अनेपणीयं वा गृह्णाति, ध्यानं शुभं यथा-"किं मे कई किं च मे किचसेसं. किं मणिज्जं न समायरामि" !! [किं मया कृतं किं च मे कृत्यं शेष किं शस्यं न समाचरामि ] इत्यादिलक्षणं पूर्वापररात्रकाले न ध्यायति अशुभ वा ध्यायति भक्तार्थे मण्डल्यां न भुझ्ने कदाचिद्वा भुक्ते काकशृगालादिक्षित वा करोति मण्डलीसम्बन्धिमयोजनादिदोषदुष्टं या भुक्ते. अन्ये त्याहुः-'अ०भत्तत्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणं, ततोऽयमर्थः--प्रत्याख्यानं न करोति गुरुणा वा भणितो गुरुसम्मुखं किंचिदनिष्टमुक्त्वा करो। ति आगमने नैषेधिक्यादिसामाचारी न करोति निर्गमनेऽप्यावश्यकादिसामाचारी न करोति कायोत्सर्ग गमनागमनादिषु न करोति दोषदुष्टं वा करोति निषदनशयनयोः सन्दंशकभूप्रमार्जनादिसामाचारी न करोति, 'गुरुवयण ति सामाचारीवितथाचरणादिकरणेष्वावश्यकवेलादौ सम्यगालोचय प्रायश्चित्तं प्रतिपद्यस्वेत्यादि
mee
स
nawal