Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 650
________________ प्रवचनसारोद्धारे -- mininemaNONTAINMEN ॥६०६॥ ७१८ T कोटय इत्यर्थः । इह यत्रार्थोपलब्धिस्तत्पदमित्यादिपदलक्षणसद्भावेऽपि तथाविधसम्प्रदायाभावात्तस्य प्रमाणं न सम्यगवगम्यत इति । तथा यत्र सर्वेषां द्रव्याणां पर्यायाणां जीवविशेषाणां चाय-परिमाणं 15 २ द्वारे वर्ण्यते तदग्रायणीयं द्वितीयं पूर्वम् । अग्रं-परिमाणं तस्य अयन-गमनं परिच्छेद इत्यर्थः तस्मै | पूर्वाणां हितमग्रायणीयमिति व्युत्पत्तेः । तस्य पदपरिमाणं याणवतिर्लक्षाणि ॥७११॥ नामादि तथा यत्र जीवानां सकर्मतराणामजीवानां च वीर्य प्रोच्यते-प्ररूप्यते तद्वीर्यप्रवादं तृतीयं पूर्वम् , माथा तस्य पदपरिमाणं सप्ततिर्लक्षाणि । तथा यल्लोकेऽस्ति वस्तु धर्मास्तिकायादि यच्च नास्ति खरशृङ्गादि, अथवा ७११. स्याद्वादाभिप्रायेण सर्व वस्तु सापेमालिंद पर गालील्ये यश मोस्यते तदस्तिनास्तिप्रवादं चतुर्थम् , तदपि पदपरिमाणतः षष्टिलेक्षाणि ||७१२॥ प्र.आ. तथा यत्र ज्ञान मत्यादिकं पञ्चविधं स्वरूपभेदप्रमेदादिभिः प्रोद्यते तत् ज्ञानप्रवादं नाम पञ्चमं पूर्वम् , एतच्च पदपरिमाणमाश्रित्यकेन पदेन न्यूना एका कोटिः । तथा सत्य-संयमः सत्यवचनं वा तद्यत्र समेदं सप्रतिपक्षं च प्रोद्यते तत् सत्यप्रवादं षष्ठं पूर्वम् तस्य पदपरिमाणं पड्भिः पदैरधिका एका कोटिः ॥७१३॥ तथा यत्रान्मा-जीवोऽनेकनयः प्रोद्यते तदात्मप्रवादं सप्तमं पूर्वम् , तस्य पदपरिमाणं षट्त्रिंशत्कोटयः । तथा समय:-सिद्धान्ताथः स चात्र कमरूपो गृह्यते, ततः कर्मस्वरूपं यत्र प्ररूप्यते तत् समयप्रवाद वरंप्रधानमष्टमं पूर्वम । अन्यत्र त कर्मप्रसादमित्युच्यते, तत्रापि कर्म-ज्ञानावरणादिकमष्टविधं प्रकृति-स्थित्यनभाग-प्रदेशादिभिर्भदैरन्यैश्चोत्तरोत्तरभेदै यंत्र प्रोद्यते तत्कर्मप्रचादं पूर्वम् , तस्य पदपरिमाणमेका 'कोटिरशीतिश्च लझाणि ॥७१४॥ १दिगम्बपररम्परानुसारेण एका कोटिरशीविश्व सहस्राणि । द्रष्टव्यः ज. सि. को, मा. ४/पू...॥ Pine MPIRATIONAणात apitelionRINE animposed

Loading...

Page Navigation
1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678