Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 656
________________ प्रवचनसारोद्धारे सटीके ॥६१२॥ । के "अण्हाणमाइएहिं साहुं तु. दुगुछई दुगुछ" ति" तथा क्रोधादीनां चतुष्क-क्रोध-मान-माया-लोभलक्षणम् , एते चतुर्दश आभ्यन्तरा ग्रन्थाः ॥७२१॥ निग्रन्थ ___अथ बाह्य ग्रन्थमाह-क्षेत्र-सेत्वादि, वास्तु-खातादि, धनं च-हिरण्यादि, धान्यं च-शाल्यादि, पंचक तयोः सञ्चयो-शिर्धन-धान्यसञ्चयः, मित्राणि च-महर्धितादीनि, ज्ञातयश्च-स्वजनास्तैः संयोगः । गाथा सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च-शिबिकादीनि शयनानि च-पल्यङ्कादीनि, आसनानि चसिंहासनादीनि, यान-शयना-ऽऽसनानि, चः समुच्चये, दासा-अङ्कपतिताः, दास्योऽपितथाविधा एव, ७३० कुष्यं च-विविधगृहोपस्करात्मकम् , अत्र च धन-धान्यसञ्चयो मित्र-ज्ञातिसंयोगश्चेति द्वौ, शेषाश्चाष्टेति प्र.आ. दशविधो बाह्यग्रन्थः ।।७२२॥ २१० अथ पुलाकादीन् ब्याचिख्यासुः प्रथम पुलाकव्याख्यानमाह-'धन्नमसारं माहा, पुलाशब्देनासारं-निःसारं धान्यं तदलकणशून्यं पलचिरूपं भण्यते. तेन पलाकेन सर्म-सह यस्य सायोश्चरणंचारित्रं भवति स पुलाकः, पुलाक इव पुलाक इतिकत्वा । अयमर्थ:- 'तपः-श्रतहेतुकायाः सङ्गादिप्रयोजने सबलवाहनस्य चक्रवादेरपि चूर्णने समर्थाया लब्धेरुपजीवनेन ज्ञानाधतिचारासेवनेन वा सकलसंयमसारगलनात् पलञ्जिवनिःसारो या म पुलाकः । स च द्विधा-लब्ध्या सेक्या च, लब्धिपुलाकः सेवापुलाकश्चेत्यर्थः । तत्र लब्धिपुलाको देवेन्द्रद्धिसमसमृद्धिको लब्धिविशेषयुक्तः, यदाह* अस्नानादिभिः साधुजुगुप्सते जुगुप्सेति । १ तुलना-स्थानावृत्तिः प. ३३६, धर्मसं. टी..मा.२ । प. १५९ वः ।। २चूर्णनसम० इति सं. प्रतौ धर्मसं. वृत्तौ (मा.२। ५.१५२) च पाठः ॥ ३ तुलना-भगवतीसूत्रवृत्तिःपत्र ८२सू. ७५१ ॥ १२॥ । -

Loading...

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678