Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 663
________________ सारोद्धारे सटीके ॥६१९ निम्रन्थपंचक गाथा ७१९. न्यतमं प्रतिसेक्मानः पुलाको भवत्ति, मैथुनमवेत्येके, ...... प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काश्चिद्विराधना प्रतिसेवते" [अध्याय ९ । मू. ४६] इत्युक्तम् । तथा उत्तरगुणेषु प्रति सेवको कुशः, उत्तरगुणानामेव विराधको न मूलगुणानामित्यर्थः । शेषास्तु कपायकुशीलनिग्रन्थस्नातका प्रतिसेवनारहिता, मूलगुणानामुत्तरगुणानां च अविराधका एवेति भावः । अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वष्ठुक्तं तञ्जअन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्येयतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयम् , चारित्रपर्याया अपि चामीषा पञ्चानामपि एट्येकमनन्ताः रात सक्तम् PS 'पुलागस्स भंते ! केवड्या चरित्तपत्रा पनत्ता १, गोयमा ! अणंता चरित्तपज्जया पन्नत्ता, एवं जाय सिणायम्स" [ ]ति 11७२६॥ अथैते पुलाकादयः पश्चापि कियन्तं कालं यावत्प्राप्यन्ते , तबाह-निग्गंथ-सिणायाण गाहा, निम्रन्थ-स्नातकानां पुलाकसहितानां त्रयाणामपि निग्रन्थभेदानां व्यवच्छेद:--अभाचो 'मणपरमोहिपुलाए' [गा. ६९३] इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः । बकुशकुशीललक्षणाः पुनः श्रमणाः-साधवो यावतीर्थ तावद्भविष्यन्ति । 'बकुसकुसीलेहिं बट्टए ति[ ] इति वचनात् ॥७३॥९॥ प्र.आ. २१२

Loading...

Page Navigation
1 ... 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678