Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे
६६ द्वा पिण्डपानेषण
सटीके
মাথা
॥६३०॥
७४४
प्र.आ.
तथा भोजनसमये निहित-निक्षिप्त शाक्यमुखपु-
शकास्वपात्रादिषु भाजनेषु मोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृहणतो यतेरवगृहीता पश्चमी भिक्षा भवति । अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणतः पाण्यादिषदकलेपस्तदा कल्पते अन्यथा तु निषेधः । तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धत्य चटुकादिना उत्क्षिप्तं परेण च न गृहीतं प्रबजिताय दापितं यद्वा भोक्त्रा स्वयं भोक्तु करेण-निजहस्तेन यद् गृहीतमशनादि तद् गृहणतो यतेः प्रगृहीता नाम षष्ठी भिक्षा भवति ॥७४२॥
तथा यद्भोजनजातममनोज्ञत्वादिना कारणेन परित्यागाईम् , अन्ये च द्विपदादयो ब्राह्मण-श्रमणाऽतिथि-कार्यटिकादयो न ईहन्ते-नावकान्ति तद् अर्धत्यक्तं वा गृहणतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति । आसु च सप्तस्वपि पिण्डैपणासु संसृष्टाद्यष्टभङ्गी भणनीया, नवरं चतुध्यां नानात्वम् , तस्या अलेपत्वात्संसष्टाद्यभाव इति ।।७४३॥
अथ पानपणासप्तकमाह-'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया । नवरं केवलं चतुमिल्पलेपायां भवति नानात्वं-भेदः, यद्-यस्मात् सौवीरायामादि-काञ्जिका-विसावणादि आदिशब्दादुष्णोदक-तण्डुलोदकादि चालेपदिति 'समयोक्तिः ' सिद्धान्तभणितिः । शेषं तु ईक्षरसद्राक्षा-पानका-म्लिकापानकादि लेपकृत् तद्धि पीयमानं यतेः कर्मलेपं करोति ॥७४४॥६६॥ इदानीं 'भिक्खायरियावीहोणमट्टगं'नि सप्तनवतं द्वारमाह
उज्जु१ गंतु पञ्चागइया २ गोमुत्तिया ३ पयंगविही ४ । पेडा य ५ अद्धपेडा ६ अभितर ७ बाहिसंबुका ८ ॥७४५॥ [पञ्चव. ३००]

Page Navigation
1 ... 672 673 674 675 676 677 678