Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 664
________________ १४ द्वारे प्रवचनसारोद्धारे सटीके श्रमण-- पंचक गाथा ७३१. ॥६२०॥ इदानीं 'समण' ति चतुर्नवतं द्वारमाह 'निग्गंथ १ सक्क २ तावस गेरुय ४ आजीव ५ पचहा समणा । तम्मि निग्गंथा ते जे जिणसासणभवा मुणिणो ॥७३॥ सक्का य सुगयसीसा जे जखिला ते उ तावसा गीया । जे धाउरत्सवत्था तिदंडिणो गेरुया ते उ ॥७३२॥ जे गोसालगमयमणसरंति भन्नति ते उ आजीवा । . समणत्तणेण भुवणे पचवि पत्ता पसिद्धिमिमे ॥७३३।। 'निग्गंधे' त्यादिगाथात्रयम् , निम्रन्थाः शाक्यास्तापसा गैरुका आजीवाश्च पश्चधा-पञ्चभेदाः श्रमणा भवन्ति । 'तंमि' त्ति प्राकृतत्वादेकवचनम् । ततस्तेषु- 'निर्ग्रन्थादिषु मध्ये निग्रन्थास्ते भण्यन्ते ये जिनशासनभवाः-प्रतिपन्नपारमेश्वरप्रवचनाः मुनयः-साधवः । तथा शाक्याः सुगतशिप्याबौद्धा इत्यर्थः । ये च जटिला-जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीताः कथिताः । ये धातुरक्तवस्त्रास्त्रिदण्डिनस्ते तु गैरुकाः परिव्राजका इत्यर्थः । तथा ये गोशालकमतमनुसरन्ति भण्यन्ते ते तु आजीवका इति । एते पश्चापि श्रमणत्वेन भुवने प्रसिद्धि प्राप्ता इति ॥७३॥७३॥७३॥१४ - १ तुलना-पिण्डनियुक्तिः ४४५॥२ गेरुय तावस-जे.॥ ३ श्रिमणेषु-मु.। निग्रन्थानां-सं.।। ।

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678