Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्वारे सटीके
॥६२७॥
तथा 'पाणिदयातवहे उ' त्ति प्राणिदयाहेतोः-जीवदयारतणार्थम् , जलवृष्टी महिकापाते सचित्तरजःपातादौ प्रभृतमूक्ष्ममण्डू किका ममिका-कोद्रधिकादिसत्वसंमत्तायां वा भृमौ प्राणिदयानिमित्तमटनं १६ द्वारे परिहरन् न भुञ्जीत । तथा तपोहेतोः-तपाकरणनिमित्तम् , एक-द्वि-व्याधुपवासकरणेन पण्मासान्तं यावत्तपः पिण्डकुर्वतो न भोजनसम्भवः । तथा शरीरम्य बवच्छेदः-परिहारस्तदथं च । इह हि शिष्यनिष्पादनादिसकल- । पानपणाः कर्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावजीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा गाथा भोजनं परिहरेत् नान्यथा । शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीपरित्यागार्थमनशनप्रत्याख्यानकरण जिनाज्ञाभङ्गप्रसङ्गात् संलेखनामन्तरेणार्सध्यानादिसम्भवाच्च यदुक्तम्
७४४ ."देहम्मि असंलिहिए सहसा धाऊहिं खिञ्जमाणाहिं । जायइ अदृज्झाणं सरीरिणो चरिमसमयम्मि॥१॥" प्र. आ. [पश्चवस्तुकः १५७७] इत्यादि, कारणत्वभावना चामीषा प्राग्वन १७३८॥६५|| इदानीं पिंडे पाणे य एसणासत्तगं'त्ति षण्णवतं द्वारमाह
'संसह १ मसंसट्ठा २ उहड ३ तह 'अप्पलेविया ४ चेव । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा ७ य सत्तमिया ॥७३९॥ तमि य संसट्टा 'हत्यमत्थएहिं इमा पढम भिक्खा १।
तविवरीया बीया भिक्खा गिण्हतयस्स भवे २ ॥७४०॥ देहेऽसंलिखिते सहसा धातुमिः क्षीयमाणः । जायते मार्तण्यानं शरीरिणश्वरमकाले ॥१॥
॥२७॥ १ तुलना-आव. हारिमद्री पृ. ५७२ ॥ २ अप्पलेकहा-ता.॥ ३ हत्थसत्तएणिमा-जे. । हत्यमत्तए इमा-ता.॥
|

Page Navigation
1 ... 669 670 671 672 673 674 675 676 677 678