Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
मारोद्धार
७३८
walNARRIAndrenाल
मुक्तम् , वृतादिपरिष्टापने स्निग्धत्वान पवादपि पिपीलिकादिप्राणिप्रणाशनम्मवान् । तथा म्लानमधीकरमार्थ बदा मक्तागेत्रचिनः प्रधानाहारलालितम्य मुसोषितस्य राजपुत्रादेवा मावृषितेन मयोगरहिताहादेशाद्यापि सम्यगमावितस्य शकस्य का निमित्तं रसदापि संयोड़ना कल्पत एवेति ३४
इदानी प्रमाणमाइ-कुक्कुडि' इत्यादि गाथापूर्थिम् , 'कुक्कुटपटकमात्राः कवला द्वात्रिंशडोदनप्रमाणे इति । तत्र स्कूटी विवा-द्रव्यवस्कटी भाववाटी च । नत्र मायोः शरीरमेव कस्कृटी उन्मुन्द्रमण्डरमा । नादियो अावाज लो मुख प्रविशति एनन्द्रमाय नलम्ब ! अवश कृकृटी-क्षिणी नम्बा अण्डकं प्रमाशं चलम्य । दया यावन्मात्रेशादारेण अक्तेन न न्यून नाप्यन्याध्मानमुदरं भवनि निश्च विशिष्टा सम्पद्यते झान दर्शन-चान्त्रिाणां च द्धिकपडायन्ते ताबन्द्रमाण आहागे मास्टी , नम्य द्वाविंशत्तमो मागोम , मन्त्राभाई कबलम्ब । ततो द्वात्रिकालाः पुरुषबाद्दारप्रमाणम् . स्त्रियास्तु अष्टादितिः, नमकम्य पुनश्चविंशतिः । उक्तं नलवैचारिक
"उत्तीम प्रकला प्रतिसम्म आहाली अट्टानीनं दुन्थियार चब्बीयं पंडयम" हि । अधिकाहारस्तु अशीयमाण: मन न्यायव मनाय मृन्यवे चन्ति । यदम्पधाधि*"ऋबट्टामा प्यमामा भोर हुन् । यादब ३ बामेज मारेन्ज अहीरन [पिण्हनि.६४६) इति । १ कृ मु. पवनप्रे ऽभि पिकन्नि वृत्तरि कृस्कृः इति बाटः ।। तुलना-
मिलि कितीका ६४२ *मतिबटकमादिबश प्रतिमाहेन भोजन मुन्न हद इरेट्टमरदेव नदीना akat
wand

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678