Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
ग्रासैषा पंचक
गाथा
M AHAwatertainmenuinee
इदानीं 'गासेसणाण पणगं' ति पञ्चनवतं द्वारमाह पणगं
'संजोयणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५. चेव । उवगरणभत्तपाणे सवाहिरऽभंतरा पहमा ||७३४॥ [पश्चाशक प्र० १३१४०] "कुक्कुडिअंडयमेत्ता कवला बत्तीस भोयणपमाणे । *राएणाऽऽसायंतो संगारं करइ सचरितं ॥७३॥ भुजंतो अमणुन्नं दोसेण सधूमगं कुणइ चरणं । वेयण आयंकप्पमुहकारणा छच पत्तेयं ॥७३६॥
यण १ वेयावच्चे २ इयरिडाए य ३ संजमाए ४ । तह पाणवत्तियाए ५ छई पुण धम्मचिंताए ६ ॥७३७।। आयके १ उवसग्गे २ तितिक्खया बंभचेरगुत्तीसु ३ । पाणिदया ४ तवहेऊ ५ सरीरवोच्छेयणटाए ॥७३८॥ [पिण्डनि. ६६२-६६६] 'संजोयणे' ति गाथापूर्वार्धम् , संयोजना, प्रमाणम् , अङ्गारः धृमः, कारणं चेति पश्च ग्रासषणादोषाः । ग्रासो-भोजनम् , तद्विषया एषणा-शुद्धाऽशुद्धपर्यालोचनं ग्रासैषणा, तस्या दोषा प्रासपणा दोषाः । तत्र प्रथम संयोजनामाह-'उवगरणे त्यादि उत्तरार्धम् , 'पढम' त्ति दोषपञ्चकापेक्षया प्रथमाआद्या संयोजनेत्यर्थः । संयोजनं संयोजना-उत्कर्षतोत्पादनार्थ द्रव्यस्य द्रव्यान्तरेण मीलनम् , सा १ 'गासेसण' त्ति-मु.॥ २ द्रष्टव्यं भगवतीसूत्रम सू० २६८11 ३ कुक्कुडि अंदयमाणा-ता॥ ४ रागणाजे.॥
७३४. ७३८ प्र.आ. २१३
JANA
॥६२१
-anwILA

Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678