Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 661
________________ प्रवचनसारोद्धारे सटोके पंचक पण्मासमानस्यान्तरस्थ सद्भावान्निरन्तरमसम्भवात् । ततो यदा भवन्ति तदा युगपदेकसमये क्षपकश्रेण्या जघन्यत एकादयः, उत्कृष्टतोऽष्टोत्तरशतप्रमाणा एवं प्रविशन्ति नाधिकाः । एतच्च सूत्रे युगपदेकसमयप्रविष्टानङ्गी | ९३ द्वारे कृत्योक्तम् , नानासमयप्रविष्टानङ्गीकृत्य पुनरुत्कृष्टतः शतपृथक्त्वम् , तथाहि-अन्तमुहूर्तस्वरूपे आपक | निम्रन्थश्रेणिकाले एकस्मिन् समये युगपदेय कादयो यावदुत्कृष्टतोऽष्टोत्तरशतप्रमाणा जीया मोहलपणाय प्रविष्टाः, अन्यस्मिन्नपि समये एतावन्तोऽपरस्मिन्नपि च समये एतावन्तः प्रविष्टा, एवं नानासमयप्रविष्टान् सर्वा गाथा नप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तम हुर्तप्रमाणे क्षपकश्रेणिकाले सामान्येन पञ्चदशस्वपि कर्मभूमिषु कदाचिच्छतपृथक्त्वं क्षीणमोहानां प्राप्यते । ततः परं क्षपकणेरपि निरन्तरमभावान् । ७३० ___आह-नन्वन्तमुहर्तमानेऽपि क्षपक श्रेणिकालेऽसंख्याताः समयाः प्राप्यन्ते, तत्र च प्रतिसमयं यद्ये प्र.आ. फैकः प्रविशति तथाप्यसंख्यया भवन्ति किं पुनरष्टोत्तरशतप्रवेशे इति १, अत्रोच्यते, स्यादेवं यदि प्रतिसमयमसङ्ख्यातेष्वपि समयेध्वेवं तत्प्रवेशः स्यात् , एतच्च नास्ति । केषुचि देव समयेष्वेवं तत्प्रवेशसम्भवात् तथैवातिशायिभिटत्याद्गर्भजमनुष्याणामपि चासङ्ख्यातानामसम्भवाद्विशेषतस्तु चारित्रिणाम् , न च गर्भ जमनुष्य चारित्रिणं मुक्त्वाऽन्यः क्षपकणि प्रतिपद्यत इति । तथा उपशान्तमोहा अपि कदाचिद्भवन्ति कदाचिन भवन्ति । उपशमश्रेणेरुत्कर्पतो वर्षपृथक्त्वप्रमाणस्यान्तरस्यापि सद्भावात् । तत्र च यदा भवन्त्यमी तदा जघन्यत एकादय उत्कपतस्तु चतुष्पश्चाशत्प्रमाणा एव जीवा एकस्मिन् समये उपशमश्रेणिं प्रतिपद्यन्ते नाधिकाः । नानासमयप्रविष्टाः पुनरुत्कृष्टतः सङ्ख्याताः, ॥६१७॥ एतदुक्तं भवति-अन्तम हृर्तलक्षणे उपशमश्रेणिकाले एकस्मिन् समये युगपदेव एकादयो यायदुत्कृष्टतश्चतु

Loading...

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678