Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
१६१३३
भावः । तत्राकाल एव प्रक्षालितचोल ' पट्टकान्तरकल्पादिचोक्षवासः प्रियः पात्रदण्डकाद्यपि विभूपार्थ तैलमात्र योज्ज्वलीकृत्य धारयन्नुपकरणचकुशः । तथाऽनागुप्तव्यतिरेकेण कर-चरण-वदनप्रक्षालनमक्षिकर्णनासिकाद्यवयवेभ्योऽपि दूषिकामलाद्यपनयनम् दन्तपवनकरणम्, केशसंस्कारं च देहविभूपार्थमाचरन शरीर बकुशः । अयं च द्विविधोऽपि सामान्यतः पञ्चविधः, तद्यथा-आयोगचकुशः अनाभोगचकुशः, संवृत्तचकुशः, अतः गुणवतु । अत्राभोगः - साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवम्भूतं ज्ञानं तत्प्रधानो बकुश आभोग कुशः । शरीरोपकरणविभूषयोः सहसाकारी अनाभोगवकुशः । संवृतो गुप्तो लोके अविज्ञातदोषः संवृतचकुशः । प्रकटकारी तु असंवृतबकुशः । मूलोतरगुणाश्रितं वा संवृता-संवृतत्वम् । किञ्चित्प्रमादी नेत्रमलाद्यपनयनात् सूक्ष्मत्रकुशः । एते च कुशाः सामान्येन ऋद्धियशस्कामाः सातगौरवाश्रिताः अविक्तिपरिवारा: छेदयोग्यशबल चारित्रयुक्ता अवगन्तव्याः । तत्र ऋद्धिः प्रचुखस्त्रपात्रादिप्राप्तिः, यशथ - गुणवन्तो विशिष्टाः साधव इत्यादिप्रवादरूपख्यातिगुणस्तत्कामाः --तदभिलाषिणः । सातं सुखं तत्र गौरवम् - आदरस्तदाश्रिताः, नातीबाहोरात्राभ्यन्तरानुष्ठेयासु क्रियास्वस्युद्यता इति भावः । aafeer:- असंयमादपृथग्भूतः समुद्रफेनादिना निघृष्टजङ्घस्तैलादिना विहितशरीरमृजः कर्तरिकाकल्पितकेशः, सपरिवारो येषां तेऽतिपरिवाराः । छेदयोग्यं - सर्वदेशच्छेदार्ह शबलम् - अतिचारक बुरं यच्चारित्रं तेन युक्ताः छेदयोग्यचल चारित्रयुक्ताः ॥७२४||
१०पट्टकोत्तरकल्पादि० सं. ॥ २ दन्तपवनमक्षणं केश सं. । दन्तपश्नम ( ) क्षणं-इति तत्त्रार्थं सि. वृत्तौ (९४८) पाठः । दन्तपावनलक्षणं- इति स्थानाङ्गवृत्तौ (प. ४४५ ) पाठः ॥
९३ ३
निर्ग्रन्थ पंचक
गाथा
७१९
७३०
प्र. आ.
२१०
॥६१४॥

Page Navigation
1 ... 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678