Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
'पंचे'त्यादिगाथाद्वादशकम् , ग्रन्थादान्तरान्मिथ्यात्वादेर्बाद्याच धर्मोपकरणवर्जधनादेनिर्गता प्रवन- निर्ग्रन्थाः-साधवः । ते पञ्चविधा उक्ताः, यथा-पुलाको वकुशः कुशीलो निम्रन्थः स्नातकश्चेति । एतेषां सारोद्धारे च पुलाकादीनां 'सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्या दोऽवगन्तव्यः ।
निर्ग्रन्थ सटीके । एकैकोऽपि स पुलाकादिविविधो भवेत् , द्वैविध्यं च सूत्रकृदेवाने प्रकटयिष्यति ॥७१९॥
पंचक ___ अथ सूत्रकार एव निर्ग्रन्थशब्दव्युत्पत्तिमाह -'गंयो' गाहा, अभ्यते-बध्यते कषायवशगेनात्मनेति
गाथा अन्धः, यद्वा अथ्नातिबध्नात्यात्मानं कर्मणेति ग्रन्थः, सः द्विभेद:-आभ्यन्तरो बाह्यश्च, तत्राभ्यन्तरो मिथ्यात्वादिश्चतुर्दश विधः बाह्यश्च धनादिको दशविधो 'मतः' कथितः, तस्माच्च द्विभेदादपि ग्रन्थाद् ये ७३० निर्गतास्ते निर्ग्रन्था 'उक्ताः ' भणिताः, 'तेषां' निर्ग्रन्थानां पञ्चभेदानां मध्ये पुलाकः प्रथमो भवेत् ।।७२०॥ | प्र. आ
अथ चतुर्दशविधाभ्यन्तरग्रन्थप्रतिपादनामाह-'मिच्छत्तं' गाहा, मिथ्यात्वं-तत्वार्थाश्रद्धानम् , वेदत्रिकं--स्त्री-नपुसकवेदलक्षणम् , हास्यादिषट्कं च-हास्य-रत्यरति-भय-शोक-जुगुप्सालक्षणं ज्ञातव्यम् , तत्र हास्य-विस्मयादिषु वनविकाशात्मकम् , रतिः-असंयमे प्रीतिः, अरतिः-संयमेऽप्रीतिः, उक्तं च
A"अरई य संजमम्मी होइ रईऽसंजमे यावि" [ ] ति ।
भयम्-इहलोकादिसप्तधा, शोकः-इष्टवियोगान्मानसं दुःखम् , जुगुप्सा-अस्नानादिमलिनतनुमुनिहोलना, तथा चाह
॥६
१ तुलना-धर्मसंग्रहटीका मा.२। प. १५२ A|| A अरविश्व संयमे भवति रतिरसंग्रमेचापि ।

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678