Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे सटीके
॥ ६०९॥
"तुच्छा गारवकलिया चलिंदिया दुबला य धीईए। इह अतिसंसज्झयणा भूयावाओ य नो धीणं ॥ | १ || " अत्रातिशेषाध्ययनानि - उत्थानश्रुतादीनि विविधविशिष्टातिशयसम्पन्नानि शास्त्राणि, भूतवादोदृष्टिवादः । ततो दुर्मेधसां स्त्रीणां चानुग्रहाय शेषाङ्गानामङ्गबाह्यस्य च विरचनमिति ॥ ७१८॥९२॥
इदानीं 'निग्गंध' त्ति त्रिनवतं द्वारमाह
पंच नियंठा भणिया पुलाय १ बरसा २ कुसील ३ निग्गंधा ४ |
होइ सिणाओ य५ तहा एक्केको सो भवे दुविहो ।७१६॥ [पञ्चनि प्र. ४] गथ मित्तणाइओ मओ जे य निग्गया तत्तो ।
च नायव्वं ।
ते निरगंधा वृत्ता तेसि पुलाओ भत्रे पढमी || ७२० ॥ मिच्छतं वेतियं हासाई छक्क कोहाईr asti दस अभितरा 'गंथा || ७२१ ॥ वेत्तं वत्थु धणधन्नसंचओ मित्तनाइसंजोगो । जाणसयणासणाणि य दासा दासीउ कुवियं च ||७२२|| नमसारं भन्नइ पुलायसदेश तेण जस्स समं । चरणं सो हु पुलाओ लडीसेवाहि सो य दुहा ||२३||
4 तुच्छा गौरव कलिताच लेन्द्रिया धृत्या च दुर्बला इतिहेतोरतिशायीन्यध्ययनानि भूतवादश्च न स्त्रीणाम् श १ गंधी-इति धर्मसं वृत्तौ [ मा. २ प १५२ ] पाठः ॥
६३ द्वारे निर्ग्रन्थ
पंचर्क
गाथा
७१९
७३०
प्र. आ. २०९
||६०९॥

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678