Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 652
________________ 210 प्रवचनसारोद्वारे सटीके ॥६०८॥ स्वेन पूर्व पूर्वगतसूत्रार्थ भापते तस्मात् पूर्वाणीति भणितानि । गणधराः पुनः श्रुतरचना विदधाना आचा. रादिक्रमेण रचयन्ति स्थापयन्ति च । मतान्तरेण तु पूर्वगतः सत्रार्थः पूर्वमहता भाषितो गणधरैरपि पर्वगतं पूर्वाणां श्रुतमेव पूर्व रचितं पश्चादाचारादिकम् । नन्वेवं यदाचारनियुक्तावुक्तम्-'सन्वेसिं आयारो' [गा.-] | नामादि इत्यादि तत्कथम् !, उच्यते तत्र स्थापनामाश्रित्य तथोक्तम् , इह तु अक्षररचनामधिकृत्य भणितं पूर्व गाथा पूर्वाणि कृतानीति । ७११. ___अथ पदमङ्ख्याग्रस्तावादाचारादीनामप्यङ्गानां पदसङ्ख्यामाह-'पदम इत्यादिगाथा, प्रथममाचाराङ्गम ७१८ टादशपदसहस्रप्रमाणम् , एवम्-अनेनैव प्रकारेण सूत्रकृदङ्गस्थानाङ्गप्रभृतीनि 'शेषाङ्गान्यपि द्विगुणद्विगुण प्र. आ. पदप्रमाणानि । तथाहि-मूत्रकृदङ्ग पट्त्रिंशत्पदमहस्रम् , स्थानाङ्ग द्विसप्ततिपदसहस्रम , एवमुत्तरोत्तरा २०८ णामपि समवायादीनामङ्गानां क्रमेण द्विगुणता पदानां प्रतिपत्तव्या । यावद्विपाकश्रुते एकादशे अङ्गे पढ़परिमाणमेका कोटी चतुरशीतिर्लक्षाः द्वात्रिंशच्च सहस्राणीति । ननु पूर्व तावत् पूर्वाणि भगवद्भिर्गणभृद्धिः क्रमेण ग्रथ्यन्ते पूर्व करणान्पूर्वाणीति पूर्वरिप्रदर्शितव्युत्पत्तिश्रवणाद , पूर्वेषु च सकलस्यापि वाङ्मयस्यावतारः, न खलु तदस्ति यत्पूर्वेषु नाभिहितम् । ततः किं शेषाङ्गविरचनेनाङ्गवाह्यविरचनेन वा ?. उन्यते, इह विचित्रा जगनि प्राणिना, तब ये दुर्मेधसस्ते पूर्वाणि नाध्येतुमीशते, पूर्वाणामतिगम्भीरार्थत्वात् , स्त्रीणा च पूर्वाध्ययनेऽनधिकार गव, तामां तुच्छत्वादिदोपबहुलत्वात् । उक्तं च ॥६०८॥ १ दिगम्बर ग्रन्थेषु तु अन्यथात्वमपि दृश्यते । विशेषार्थ द्रष्टव्यः जै. सि. को. मा. ४/५.६६ ॥ mewomenewali

Loading...

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678