Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
पूर्वाणां नामादि माधा ७११. ७१८
प्र
तथा यत्र सर्वप्रत्याख्यानस्वरूपं सप्रभेदं प्रोद्यते तत् प्रत्याख्यानप्रवादं नवमम् , तस्य पदानां परिप्रवचन- माणं चतुरशीतिलेक्षाः । तथा यत्रनेकविधा विद्यातिशयाः साधनानुकूल्येन सिद्धिप्रकण वर्ण्यन्ते तद्विद्यानु
। प्रवादं दशमम् , तस्य पदपरिमाण मेकादश कोटयः पञ्चदश च सहस्राणि ॥७१५॥ सटीके
तथाऽवन्ध्यनामधेयमेकादशं पूर्वम् । बन्ध्यं नाम निष्फलम् , न वन्भ्यम् अवन्ध्यं सफलमित्यर्थः ।
तत्र हि सर्वे ज्ञान-तपःसंयोगाः शुभफलेन सफला वर्ण्यन्ते, अप्रशस्ताश्च प्रमादादिकाः सर्वे अशुभफला ॥६०७॥
वर्ण्यन्ते अतोऽवन्ध्यम् । अन्ये तु कल्याणमित्याहुः,अर्थस्तु तत्रापि स एव, तस्मिश्च पदपरिमाणं षड्विंशतिकोटयः । तथा यत्र प्राणा जीवाः पञ्चेन्द्रियत्रिविधवलोच्छ्वासनिःश्वासरूया वा आयुश्चानेकधा वर्ण्यते तत् प्राणायु पूर्वम् , न दारिमालका 'कोटिः पट्पञ्चाशच्च लक्षाः ।।७१६॥ ___तथा यत्र क्रियाः-कायिक्यादिका विशाला-विस्तीर्णाः सभेदत्वादभिधीयन्ते तत् क्रियाविशालं प्रयोदशं पूर्वम् , तत्र पदपरिमाणं नव कोटयः । तथा बिन्दुसारमिति लोकशब्दोन लुप्तो द्रष्टव्यः, ततश्च लोके जगति श्रुतलोके वाऽक्षरस्योपरि बिन्दुरिव सारं-सर्वोत्तमं सर्वाक्षरसन्निपातलब्धिहेतुत्वालोकबिन्दुसारम् , तत्परिमाणमर्धत्रयोदशपदकोटय इति ।
'समवायांगटीकायां तु पदपरिमाणविषये किंचिदन्यथात्वमपि दृश्यन्ते इति ।।७१७॥ .. ..
ननु पूर्वाणीति कः शब्दार्थ ?, उच्यते, यस्मात्तीर्थङ्करस्तीर्थप्रवर्तनाकाले गणधराणां सर्वसूत्राधार१दिगम्बरपरम्परानुसारेण त्रयोदश कोटयः जे. सि.को. मा. ४/प्र. १७०॥ २१३१ तमपत्रे इति ज्ञेयम।। ३ तुलना समवायाङ्गटीका पत्र १३० तः।
::
...:
eriticisit:

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678