Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
रद्वारे पूर्वाणां नामादि गाथा
६०५॥
आयप्पवायपुव्वं 'पयाण कोडी उ हुति छत्तीसं । 'समयप्पवायगवरं 'असीई 'लक्ख पयकोडी ॥७१४॥ नवमं पच्चक्खाणं लक्खा चुलसी पयाण परिमाणं । 'विजणप्पवाय पनरस सहस्स एकारस उ कोडी ||७१५॥ लम्चीसं कोडीओ पयाण पवं अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोही उ पागाउ ७१६॥ किरियाविसालपुव्वं नव कोडीओ पयाण तेरसमं । अहत्तेरसकोडी उदसमे चिंदुसारम्मि ७१७॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं ।
एवं सेसंगाणि वि दुगुणादुगुणप्पमाणाई ॥७१८॥ 'उप्पाये'त्यादि गाथाष्टकम् , यत्रोत्पादमङ्गीकृन्य सर्वद्रव्य-पर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथमम् । तच्च पदप्रमाणेन- 'पदसङ्ख्यामाश्रित्येकादशकोटिप्रमाणम् । प्रथमपूर्वे एकादश पदानां १ पयाणु-जे. ।। २ कम्मयप्पवाय जे.॥ ३ असिइ-ता. जे. ॥ ४ लक्वहिए-ता. लक्खहिय-जे. ॥ ५ विज्ञप्यवाय-मु.॥ ६ सेसंगाणवि-मु. ॥ ७ गाथासप्तक-सं.15 तुलना-समवायाङ्गवृत्तिः मू.१४७. प. १३१|| समवायाङ्गवृत्ति(प. १३१]नन्दिवृत्ति (सू. १६] हरिवंशपुराण [१० ] कषायपाहुड [११]गोम्मदसारजी.मूल (३६५) इत्यादि प्रन्धेषु एकचोटिप्रमाणं दर्शितमस्ति । विशेषा) द्रष्टव्यः जैनेन्द्र सिद्धान्त कोशः मा.४। पू. ७०॥
७१८ प्र. आ.
Dipawrawasower

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678