Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 647
________________ Pandi m ammywistomeenamainamainine प्रवचनसारोद्वारे सटीके गाथा ॥६०३|| वर्तिन एककस्यानन्तरेण द्विकलणेनोपरितनराशौ पश्चानुपूर्ध्या प्रथममङ्क दशकरूपं मजेत ,तस्य भागाकार कुर्यात , ततो लब्धाःपश्च,यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति । "लखहरासिविभते ति अधोराशिना द्विकलक्षणे नोपरितने प्रथमे अके दशकलक्षणे विभक्ते मति लब्धेन अकेन पञ्चकेन तस्य द्विकलक्षण ९१ द्वारे स्योपरितनमङ्क नवकलक्षणं गुणयेन्-ताडयेत् , जाताः पञ्चचत्वारिंशत् , इत्थं च गुणयित्वा संयोगा: स्थण्डिन स्वरूपं संयोगभङ्गा बाच्थाः । यथा विकमयोग मानाः पनवारिंशदिति । ततो भृयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते । यथाऽस्तनराशिस्थितेन द्विकादन्तरेण त्रिकेणोपरितनराशिव्यवस्थित त्रिकोपरितनाष्टकरूपानापेक्षयाऽऽधं पञ्चचत्वारिंशद्रमणमळ मजेत , ततो लब्धाः पञ्चदश, यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पश्चदशैव भवन्ति । तैश्वाधोगशिनोपरितने अझे विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमश्कलक्षणमङ्क गुण येत् , गुणिते च सति जातं विंशत्युत्तरं शतम् । एतावन्तस्त्रिकर्मयोगे भङ्गाः । पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्ककेणोपरितनराशिस्थित चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलझणमङ्क मजेत् , लब्धा त्रिंशत् , यतो विंशत्युचर शतं चतुर्मिर्मक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भगाः । एवं पश्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः, यावदशकसंयोगे एको मङ्गः । एवं चैककसंयोगे दश मङ्गाः, द्विकसंयोगे पश्चचत्वारिंशत् , त्रिकसंयोगे विज्ञ शतम् , चतुष्कसंयोगे द्वे शते दशोतरे, पञ्चकर्मयोगे द्वे शते द्विपश्चाशदधिके, षट्कसंयोगे वे शते 11६०३

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678