Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
॥ ६०१ ॥
कदाचित्ताडपतीति । 'मात्रासन्नं नाम तावतिष्ठति यावत्संज्ञा मनाग् नागच्छति, ततस्त्वरितं गच्छन् केनचिद्धर्तेन भावासमतामुपगम्य धर्मप्रच्छनादिव्याजेनार्धपथ एवं घृतः, ततश्च तस्य पुरीषवेगं धारयत आत्मविराधना, मरणस्य ग्लानत्त्वस्य वाऽवश्यम्भावात् अनधिसहेन च सता तेन लोकपुरतोस्थाने संज्ञात्सर्गे पुनर्जमादिलेपने वा प्रवचनविराधना । संयमोपघातादि तत्रैवाप्रत्युपेक्षितस्थण्डिले व्युत्सृजतो भवतीति ।
तथा चिलवर्जितं भूमिरन्धादिरहितम्, बिलयुक्ते हि स्थण्डिले संज्ञां व्युत्सृजतो यदा बिले प्रविशन्त्या संज्ञया प्रश्रवणेन च तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापायन्ते तदा संयमविराधना सर्पादिक्षणे चात्मविराधना ९ ।
तथा सप्राण वीजरहितं स्थावरजङ्गमजन्तुजात विद्युक्तम्, तद्युक्ते हि स्थण्डिले संज्ञान्युत्सगं कुर्वाणस्य साधोद्व दोषी - संयमविराधना आत्मविराधना च । तत्र त्रसेषु बीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता । त्रसेवात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात्, artoonferrer
१ तुलना- "अत्र वृद्धवाद:- मात्रासन्नं नाम तात्र मच्छर जाव लागाढं जायं, ताहे धाडं पत्ती, अण्णेर्हि जाए दिट्टो, ताई से संति, पुरभी आगया बंदति धम्मं च पुच्छति, जदि परेड ताहे मरइ अन्तरा पोलिइ चाहेepist, चत्थर सयं वा परिमियं नीयं अहवा जा सा अतवा तं न करेइ, अंतरा अथंडिले बोसिरिज्जा, एस माना सो, तो दोसत्ति गाथार्थ: ।" इति स्तुवृतिः गा. ४२३ ।। २ तुलना - पञ्चषस्तुकः ४२४, क. मा ४५१ ॥
६१. द्वा
स्थण्डिल
स्वरूपं
गाथा
७११
७१८
प्र. आ.
२०६
॥६-१॥

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678