Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 644
________________ स्वरूपं गाथा ७१० प्र.आ. ३ तथा अचिरकालकृतं-स्वल्पकालनिविष्टम् । अयमर्थः- 'यानि स्थण्डिलानि यस्मिन् ऋतावग्निप्रवचनसारोद्वारे - प्रज्वालनादिभिः कारणरचित्तानि कृतानि तस्मिन्नेव ऋतौ तान्यचिरकालकृतानि भवन्ति । यथा हेमन्ते कृतानि हेमन्त एवं अचिरकालकतानि, भृत्वन्तरव्यचहितानि तु चिरकालकृतानि । ततः सटीके सचित्तत्वान्मिश्रीभृतत्वाद्वा अस्थण्डिलानि तानीति । यत्र पुनरेक वर्षाकालं सधनो ग्राम उषितस्तत्र ॥६०० द्वादश वर्षाणि यावत्स्थण्डिलं भवति, ततः परमस्थण्डिलम ५। तथा 'विस्तीर्ण-महत् , तत् त्रिधा-जघन्यं मध्यममुत्कृष्टं च । तत्र जघन्यमायामविष्कम्भाभ्या हस्तप्रमाणम् । उत्कृष्टं द्वादश योजनानि, तञ्च चकवर्तिस्कन्धावारनिवेशे समवसेयम् । शेषं तु मध्यममिति ६ । तथा दरमवगाढ - गम्भीरम् , यत्राधस्ताच्चत्वार्यङगुलान्यग्नितापादिना अचित्ता भूमिस्तज्जघन्यम् । यस्य पुनरवस्तात्पञ्चाङ्गुलप्रभृतिक तदुत्कृष्टं दूरमरगाढम् । 'अत्र च वृद्धसम्प्रदाया-'चउरगुलोगाढे सना बोसिरिज्जइ न काइ यत्ति ७१ तथा अनासन्नम्-आरामादेनातिसमीपस्थम् , इह किल आसन्नं द्विविध-द्रव्यासन्नं भावासन्नं च । तत्र द्रव्यासन्नं देवकुल-हर्म्य ग्रामा.ऽऽराम-ग्राम-क्षेत्र-मार्गादीनां निकटम् । तत्र च द्वौ दोषौ-संयमोपधात आन्मोपघातश्च । तथाहि-स देवकुलादिम्वामी तत्साधुयुत्सृष्टं पुरीषं केनचित्कर्मकरेशान्यत्र त्याजयति, ततस्तत्प्रदेशविलेपने हस्तप्रक्षालने च संयमोपधातः, आत्मोपधातश्च स गहायधिपतिः प्रद्विष्टः सन १ तुलना-पञ्चस्तुकः ४२१. ब. क. भा. ४४८ । २ सगोधनो-नति वृ. क. मा. वृत्तौ (ना.४४८)पाठः। साधनो सं.कि.॥ ३ तुलना-पश्ववस्तुकः ४२२, ब. क. मा.४४६।। ४ तुलना-पश्चवस्तुकवृत्तिः गा. ४२२।। ६००॥ -

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678