Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 646
________________ प्रवचन सारोद्वारे सटीक ||६०२॥ ..अतितीक्ष्णगोक्षुर कादिवीजानां पादेषु 'लगनतः पादप्रलोठनेन पतनतो वेति १० । 'अमीषां चानन्तरोदितानां दशानां पदानामेक-द्वि-त्रि- चतुः पञ्च षट्सप्ताऽष्ट- नव-दशकैः संयोगाः कर्तव्यः । तेषु च सर्वमया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गकाः १, उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा - 1 "उभय रासिदुगं लाणंतरेण भय पढमं । लहरामिविभत्ते तस्सुवरि गुणिन्तु संजोगा ॥ १ ॥ " अस्या अक्षरगमनिका -इह दशानां पदानां द्वयादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते । किमुक्तं भवति एककादीन दशकपर्यन्तानङ्कान् पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः । स्थापना चेयम् ५ ७ ८ ९ ३ २ ८ ७ ६ ५ ४ ४५ १२० २१० २५२ २१० १ १२० ४५ १० अत्राधस्तन राशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एक संयोगे दश भङ्गा द्रष्टव्याः । न च तत्र करणगाथाया व्यापारो, द्वयादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् । ततोऽधस्तन राशिपर्यन्त १ २ १० ९ १० १० १ १ लग्नतः (लगनतः) इति य क मा. वृत्तौ (गा० ४५१) पाठः ॥ २ तुलना-वस्तुकः ४०१ तः. . क. भा. वृप्तिः गा- ४४५ ।। ३ स्थापनायां जे. प्रतो प्रथम द्वीतीयपङ्क्त्योर्व्यत्ययः तृतीया पङक्तिर्नास्ति । सि.वि. प्रत्योरपि तृतीया पक्तिर्नास्तिः ॥ ०११ द्वारे स्थण्डिल स्वरुपं गाथा ૭ ७१० प्र. आ. २०६ ||६०२||

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678