Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
ધૃક્ ૦ ૪!!
दशोचरे, सप्तसंयोगे विंशं शतम्, अष्टकसंयोगे पञ्चचत्वारिंशत्, नवकसंयोगे दश, दशकसंयोगे एक:, सर्वमीलने प्रयोविंशत्युत्तरं सहस्रमशुद्धमङ्गानां भवति । चतुर्विंशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया । यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्या' गतेः । उक्तं च
"दस पणयाल विसोत्तरस्यं च दोसय दसुतरा दो य। बावन दो दसुत्तर विमुत्तरं पश्च चत्ता य ॥१॥ दस एको य कमेण भङ्गा 'एगाश्चारणा एस' । सुद्वेण समं मिलिया भङ्गसहस्से चउव्वीस ||२||" [पश्वस्तुकः ४०४-५ ] ॥७१०॥ ९१ ॥ चउदसवि' ति द्विनवतं द्वारमाहएक्कारसको डिपयपमाणेणं
'पुराना
I
उ
* उप्पार्य पढमं पुण बीर्य "अग्गेणीयं artarria fafterary सत्तरिपपलक्खलक्खियं "तड़यं अस्थियafteratयं सहीला स्थं तु नाणवायनाम एयं एगूणको विषयसं sataraपुर्व egureeferratste.
1
१ गतिः सु ॥ २ गाविसु । एमाइ० इति ५ अम्गाणीर्य मु.। समायानसूत्रेऽपि (सम०
॥७११॥
1
१७१२॥
॥७१३ ॥
वस्तुकेऽपि पाठः ॥ ३ बसन्ता नास्ति ॥ ४ई-जे ॥ १४७) अग्गेणीयं इति पाठः ।। ६ वईये -जै ॥ ७ य चउरथं वा ॥
६२ द्वारे
पूर्वाण
नामांदि
गाथा
७११
७१८
प्र.आ.
૨૦૯
||६०४॥

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678