Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 642
________________ प्रव सारोद्धा ६१ द्वारेस्थाण्डिल. स्वरूप गाथा सटीक ७१० प्र. आ. वा भवेदिति । स्त्री-नपुसकापाते पुनरात्मनि परे तदुभयस्मिन् वा शङ्कादयो दोपा मवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा एप किमप्युभ्रामयति, 'परे स्त्री नपुसको वा शयते यथैते पापकर्माण एनं साधु कामयन्ते इति । तदुभयस्मिन यथा द्वारप्येतौ परस्परमत्र मैथनार्थमागनी । तथा च्यापाते नपुसकापाते वा स माधगत्म-रोमयसमुत्थेन दोपेन स्त्रिया पण्डकेन वा साधं मैथुनं कुर्यात , तत्रच केनचिदागारिकेण दृष्ट्वा राजकुलादिष्वाकृष्येत ततः प्रवचनस्योडाह इत्यादि । दृप्ततिर्यगापातेन शृङ्गादिताडनमारणादयो दोषाः । गर्डिनतिर्यक्-स्त्री-न मकापाते पुनर्जनस्य मैथुनशङ्का स्यात् , कदाचिच्च प्रतिसेवनामपि कुर्यादिति । उक्ता आपाते दोषाः, एवमेव संलोकेऽपि तियग्यानिकान् बर्जयित्वा मनुष्येषु द्रष्टव्याः । तिरश्चां हि संलोके नाम्नि कश्चिदनन्तगेदितो दोपः । मनुष्याणां पुनः स्त्री-पुरुष-नपुसकानां संलोके ये आपाते दोषा उक्तास्त एव वेदिनन्याः । अथ कदाचिदान्म-परोभयसमुत्था मेथुनदोषा न भक्युस्तथाप्यमी सम्माव्यन्ते- यथा केचिदेवमादुर्यदन ययव दिशा उचागर्थमस्माकं युवतियों व्रजति तयेव दिशा एतेऽपि प्रत्रजिना व्रजन्ति । नन्नूनमम्मदीयां कामपि कामिनी कामयमाना दत्तमङ्केता वा नदालोके तिष्ठन्ति । तथा नसकः स्त्री वा स्वभावको वातदोषेण वा विकृतं मागारिक दृष्ट्वा तद्विषयामिलापमृ मापनात माधुमुपमगयेन् । तम्मान त्रयाणामपि संलोको वर्जनीयः । तदेवं चरमभङ्गे आयात-संलोकदोषाः, तृतीये १ परेः-उति बृ. क. मा. वृत्तौ (गा ४३२, पृ.१२६ पाठः ॥ २ तुलना-पञ्चवस्तुकः ४१४, बृ. क. मा. ४३४ ॥ । ॥२९॥ E- NE

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678