________________
प्रवचनसारोद्धारे। सटीके
वतत्रिका जिन
नामा
वंदे सयाउ ९ सचइ १० जुत्तिस्सेणं ११ जिणं च सेयंसं १२ । सीहसेणं १३ सयंजल १४ उवसंतं १५ देवसेणं १५ च ॥२९॥ महाचि रिय १७ पास १८ मरुदेव १९ सिरिहरं २० सामिकुट्ठ २१ मभिवंदे। अग्गिसेणं २२ जिणमग्गदत्तं २३ सिरिवारिसेणं २४ च ॥२९८॥ इय संपइजिणनाहा एरवए कित्तिया सणामेहिं । अहुणा भाविजिणि नियणाभेहिं पकित्तेमि ॥२९॥ सिद्धत्थं १ पुम्नघोसं २ जमघोसं ३ सायरं ४ सुमंगलयं ५ । सव्वट्ठसिद्ध ६ निवाणसामि ७ वंदामि धम्मधयं ८ ॥३०॥ तह सिद्धसेण ९ महसेण नाह १० रविमित्त ११ सव्वसेणजिणे १२। सिरिचंदं १३ दढकेउं १४ महिंदयं १५ दीहपासं १६ च ॥३०॥ सुन्वय १७ मुपासनाहं १८ सुकोसलं १९ जिणवरं अणंतत्थं २० । विमलं २१ उत्तर २२ महरिद्धि २३ देवयाणंदयं २४ वंदे ॥३०२॥ निच्छीण्णभवसमुद्दे वीसाहियसयजिणे मुहसमिद्धे ।
सिरिचंदबुणिवहनए सासयसुहवायए नमह ॥३०॥ 'बाले त्यादि गाथाचतुष्कम् , बालचन्द्र श्रीसिचयम् 'अग्निपेणं च नन्दिषेणं च श्रीदत्तं च व्रतधरं १ भग्निसेनं-सं०॥
गाथा २८७ ३०३ प्र.आ