Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 611
________________ 11 प्रवचनसारोद्धारे सटीके ॥५६७॥ जब परघरे अस्थि, विविई खाइम-साइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥१॥ दशवै.५/२/२७] ८६ द्वारे इत्यादि परिभाव्य प्रसन्नचेतसा अविकृतवदनेन च भवितव्यम् १५ । परीषहाः तथा रोगः-कण्ड-ज्वरादिरूपः, स एव परीपहो रोगपरीवहः । ज्वर-कास-श्वासादिके सत्यपि न गच्छ २२ निर्गता जिनकल्पिकादयश्चिकित्माविधापने प्रवर्तन्ते, किन्तु सम्यगेव तदघिसहन्ते स्वकर्मणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यग् सहन्ते प्रवचनोक्तेन वा विधिना ६८५. चिकित्सामपि कारयन्तीति। तथा तरन्तीति तृणानि, औणादिको नक् इस्वत्वं च, तेषां स्पर्शस्तृणस्पर्शः, स एव परीपहस्तृण प्र.आ. स्पर्शपरीषदः । अशुपिरतणस्य हि दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गताना 'गच्छवासिनां च यतीनाम् , तत्र येषां शयनमनुज्ञातं निष्पन्नानां से तान दर्भान भूमात्रीषदातादियुक्तायामास्तीय संस्तारोत्तरपट्टको च दर्माणामुपरि विधाय शेरते । चौरापहृतोपकरणो वा अत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते । तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितणस्पर्श सम्यक सहेतेति १७| तथा मलः-प्रस्वेदजलसम्पर्कतः कठिनीभूतं रजः, स एव परीषहो मलपरीषहः । मलो हि वपुषि J॥५६७॥ ज"बहु परगृहे अस्ति, विविध खाद्य-स्वाधन तत्र पण्ठितः कुप्येत् , इच्छा पसे दद्यात् न वा ॥" १ गच्छनिवासिना-जे."

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678