Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
८९ द्वा क्षपक
श्रेणिः
गाथा ६९४
॥५८४॥
प्र.
आ
amoanalisa
द्विचरमसमयः, तस्मिश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणम् , चतुर्दशानां च प्रकृतीनां चरमसमये क्षयः, ततोऽनन्तरसमये केवली जायत इति ॥६९४॥
अथैना गार्थी प्रतिपदं स्वयमेव सूत्रकद्वयाख्याति-'कोहो' इत्यादि गाथाद्वयम् , क्रोधो मानो माया लोभ इत्येताननन्तानुगन्धिनश्चतुरः कषायान् युगपत्क्षपयित्वा 'संढो' ति नपुसकः श्रेणिप्रतिपत्ता मिथ्यात्वं मिश्रं सम्यक्त्वं च क्रमेणान्तम हृतेन अपयति, सर्वत्रापि च क्षपणाकालोऽन्तमु हृतमानः, श्रेणिपरिसमाप्तिकालोऽप्यन्ताहतमात्र एव, अन्तमुहूर्तानाममलय यभेदत्वात् ॥६९५॥ ___ततोऽप्रत्याख्यानप्रत्याख्यानावरणान अष्टौ कषायान् ‘सममपि युगपदेव क्षपयति, तदनु नपुंसकस्त्रीवेदद्विकं युगपत्क्षपयति, स्त्रीवेदनपुसकवेदक्षयसमकालमेव च पुवेदस्य बन्धो व्यवच्छिद्यते, तच्च अपयित्वाऽनन्तरं क्षपयति समं-युगपदेव इमा वक्ष्यमाणाः सप्त प्रकृतीः ॥६९६॥
ताएवाह-हासे'त्यादि, हास्य-रत्यरति-पु वेद-शोक-भय-जुगुप्साख्या इमाः सप्त, तदनन्तरं सज्व लनक्रोधम् , ततः सज्वलनं मानम् , नतः सज्वलनां मायाम् , ततः सज्वलनं लोभं च अपयतीति योगः, लोभम्य स्वयं विशेषः ॥६९७॥
तो किट्टी' गाहा, श्लणीकृतानि ततो-मायाक्षपणानन्तरं लोभस्य खण्डान्यसङ्घर्थ यानि किट्टीकृतानि क्षपयित्वा सकलमोहभायात्प्राप्नोति लोकालोकप्रकाशकं केवलज्ञानमिति । इदं च लोभकिट्टिकरणं लोभेन श्रेणि प्रतिपत्रम्य द्रष्टव्यम् , यदा तु क्रोधेन श्रेणि प्रतिपद्यते तदा क्रोधादीनां चतुर्णामपि किट्टीः करोति, मानेन तु मानादीनां त्रयाणाम् , मायया च मायालोमयोः किट्टीकरणं ज्ञेयमिति ॥३९८॥ ..
२००
॥५८४|
S
MATRAMMAnnihintammnाल

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678