Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
६. द्वारे उपशम.
सारोद्धार
सटीक
श्रेणिः
॥५६॥
प्रागेवोक्तः, सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन सज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गताय किट्टिकरणाद्धायां प्रविशति । तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धके. भ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । 'किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभाचुपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनलोभवन्धव्यवच्छेदो बादरसज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसम्परायो भवति । तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसम्परायाधातुल्यां करोति चेदयते च । सूक्ष्मसम्परायाद्धा चान्तमुहूर्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनाबलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये सज्वलनलोभ उपशान्तो भवति । ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति । स च जघन्येनै कसमयमुत्कर्षतोऽन्तमुहूर्त यावल्लभ्यते । तत ऊर्व नियमादसौ प्रतिपतति ।
प्रतिपातश्च द्विधा-भवक्षयेण अद्धाशयेण च । तत्र भवक्षयो म्रियमाणस्य, अद्भाक्षय उपशान्ताद्धाय समाप्तायाम् । अद्धाश्रयेण च प्रतिपतन यथैवारूढस्तथैव प्रतिपतति । यत्र यत्र बन्धोदयो व्यवच्छिन्नस्तत्र तत्र प्रतिपतता सता तेन ते अद्भाशयेण आरभ्यन्ते इति यावत् , प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानकम् , कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानकद्विकं याति, कोऽपि सासादनभावमपि ।...
यः पुनर्भवक्षयेण प्रतिपतति स नियमाद'नुत्तरविमानवासिषूत्पद्यते, उत्पन्नश्च प्रथमसमय एवं १ तुलना-सप्ततिकाटीका गा. ६५, पृ.२०५ तः॥२ कर्मप्रकृतौ तु उवसमसम्मतद्धा अतो भाउक्खया धुवं देखो। तिस आजगेसु बद्धसु जेण सेदि न भागहर" (उपशमना गा.६३) । इति केवला देवगतिरेव दर्शिता, पश्चसपाहे [उपशमन' गा.१५ अपि एवमेव । द्रष्टन्यं तत्त्वार्थमाष्यम् (BR)|
प्र. आ. २०२
":.

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678