Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे
सटीके
॥५९२॥
,
कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चावश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वाभिधानात् अथ च तत्सकलचतुर्ज्ञानिनो न मत्यादिज्ञानविघातकृद्भवति, तदुदयस्य मन्दानुभावत्वात्, तद्यदि विपाकतोऽप्यनुभूयमानं मन्दानुभावोदयत्वान्न स्वायार्थगुणविवच प्रभवति, ततः प्रदेशतोऽनुभूयमानमनन्तानुबन्ध्यादि सुतरां न भविष्यति, तदृदयस्यातीव मन्दानुभावत्वादिति ।
अथ गाथारार्थः कथ्यते - एकदेशेन समुदायोपचारात् 'अण' ति अनन्तानुबन्धिनः क्रोधमानमायालोभान् उपशमयति, इयं च क्रिया सर्वत्र योज्या, ततो दर्शनं दर्शस्तत् त्रिविधं मिध्यात्वमिसम्यक्त्वस्वरूपं पुञ्जयं ततो नपुंसकवेदं ततः स्त्रीवेदं ततो हास्यादिषट्कं - हास्यरत्यरतिशोकभयजुगुप्सा लक्षणं ततः पुरुषवेदं ततो द्वौ द्वौ क्रोधाद्यैौ एकान्तरितौ-सज्यलनक्रोधाद्यन्तरितौ सदृशौ - क्रोधादिध्वेन तुल्यौ सदृशं तुल्यं युगपदिति भावः । अयमर्थः - अप्रत्याख्यानप्रत्याख्यानावरण क्रोधयुगलं युगपत् प्रशमयति, ततः सज्ज्वलनक्रोधमित्यादि ॥७००॥
अथैr गाथ स्वयमेव सूत्रकृद्रथाख्याति- 'कोहं' गाहा, गतार्था, 'इत्थी' गाहा सुगमा, नवरं दर्शन त्रयोपशमानन्तरं नपुंसक वेदस्त्रीवेदी युगपदुपशमयति, अयं च नपुंसकवेदेन श्रेणि प्रतिपन्नस्य क्रम उक्तः । इहायं सम्प्रदायः- स्त्रीवेदेन पुरुषवेदेन वा उपशमश्रेणि प्रतिपद्यमानो यस्मिन् स्थाने नपुंसकवेदमुपशमयति तद् यावनपुंसक वेदेनापि श्रेणि प्रतिपन्नः सन् नपुंसकवेदमेव केवलमुपशमयति, तत ऊर्व पुनर्नपुंसकवेदं स्त्रीवेदं च युगपदुपशमयितु' लग्नः, स च तावतो यावनपुर सकवेदोदयाद्धायाद्विच१ तुलना- कर्मप्रकृतिमय वृत्तिः गा. ६५, प. १८३ B तः ॥
६० द्वार उपशम
श्रेणिः
गाथा
-006
७०८
प्र.आ. २०३
।।५९२।।

Page Navigation
1 ... 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678