Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 638
________________ ११ द्वारे स्थण्डिल. .मारोद्धारे गाथा man प्र.आ. प्रशमयति तावदानतिवादरो भवति, अनिवृत्तिवादरगुणस्थाने वर्तते इत्यर्थः । तदनु चरमस्य सूक्ष्मकिट्टीकृतम्बण्डस्य सङ्ग्रयातीतानि-असङ्ख्येयानि स्वण्डानि प्रशमयन सूक्ष्मसम्परायगुणस्थानके भवति । इत्येवं मोहनीयोपशमे कृते सति उपशान्तमोहगुणस्थानं भवति, तच्च सर्वार्थसिद्धिहेतुः सञ्जायते वीतरागा. णामप्रतिपतितभावानामिति शेष इति । ७०६.७०७७०८॥१०॥ दुदान थिंडिल्लाण चवीस उ सहस्से तिद्वारमेकनवतितममाह "अणावायमसंलोए , परस्साणुवघायए २ । समे ३ अज्झसिरे यावि ४, अचिरकालकयंमि ५ य ॥७०९।। विच्छिन्ने ६ दरमोगाढे ७, नासन्ने ८ पिलवज्जिए ९ । तसपाणधीयरहिए १०, उच्चाराईणि वोसिरे ७१०॥ [पञ्चवस्तुकः ३९९-४००, वृ. क. मा. ४४३-४,ओघनि. ३१३-४] "अणावाए' त्यादि श्लोकद्वयम् , अनापातमसंलोकं १ परस्य अनौपघातिक २ समम् ३ अशुपिरम् ४ अचिरकाल कृतं ५ विस्तीर्ण ६ दरमवगाढम् ७ अनासन्नं ८ बिलवर्जितं ९ त्रस-प्राण-बीजरहितं १० यत्स्थण्डिलं तत्र उच्चारादीनि-पुरीषप्रश्रवणप्रभृतीनि व्युत्सृजेत् । तत्र परस्येत्युभयत्र सम्बन्धात् न विद्यते आपात:-अभ्यागमः परस्य-अन्यस्य स्वपक्षस्य परपक्षम्य वा यस्मिन् स्थण्डिले तदनापातम् । न विद्यते संलोको-दर्शनं वृक्षादिन्छन्नत्वायत्र परम्य तदसलोकम् । अत्र च 'चतुर्भङ्गी । तद्यथा-अनापान, १ सणावार असलोए-जे. ता. ॥२ तुलना-पछवस्तुका ४०६ तः, ब. क. भा. ४१६ तः ।। -

Loading...

Page Navigation
1 ... 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678