Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे
सटीके
॥५६३ ॥
रमसमयः तस्मिंश्च समये स्त्रीवेद उपशान्तः, नपुंसक वेदस्य च एका समयमात्रा उदयस्थितिर्वर्तते, शेषं सर्वमुपशान्तम्, तस्यामप्युदय स्थितावतिक्रान्तायामवेदको भवति, ततः पुरुषवेदादिकाः सप्त प्रकृतीयुगपदुपशमयितु' यतते, शेषं तथैव । यदा तु स्त्रीवेदेन श्रेणि प्रतिपद्यते तदा प्रथमतो नपुंसक वेदमुपशमयति, पश्चात् स्त्रीवेदम् तं च तावदुपशमयति यावत्स्वोदयस्य द्विचरमसमयः तस्मिव समये एक चरमसमयमात्रास्थितिं वर्जयित्वा शेषं सकलमपि स्त्रीवेदस्य सत्कं दलिकमुपशमितम् ततश्वरमसमये गतेऽवेदका सती पुरुषवेदास्यादिषट्करूपाः सप्त प्रकृतीर्युगपदुपशमयति, शेषं तथैव । पुरुषवेदेन पुनः श्रेणि प्रतिपद्यमानस्य स्वरूपं प्रथम गाथायामेत्रोक्तम् ||७०१-७०२।।
7
'तो पुवेयं' गाहा, उत्तानार्था, 'एयकमेण' गाहा, अनेनैव क्रोधोपशमक्रमेण त्रीनप्यप्रत्याख्यानप्रत्याख्यानावरणसज्ज्वलनाख्यान्मानान् तिस्रश्च माया लोभत्रिकं च प्रशमयतीति योगः । नवरं - केवलं सज्ज्वलनाभिचलोमस्य त्रिभागे किट्टिवेदनाद्वालक्षणे लोभे इति त्रक्ष्यमाणो विशेषः, तमेवाह
'संखेयाइ" इत्यादि, गाथाचतुष्टयम्, किट्टीकृतानि - श्लक्ष्णीकृतानि सज्ज्वल लोभखण्डानि संख्यातानि क्रमेणानुसमयं प्रशमयति, चरमं च खण्डं पुनरप्यसंख्येयानि खण्डानि कृत्वाऽनुसमयमेकैकसुपशमयति ॥ ७०३ ७०४-७०५ ॥
- इदानीं याः प्रकृतीरुपशमयन् येषु गुणस्थानकेषु वर्तते तदाह - इह ही ' स्यादि, इह हि श्रेणिप्रतिपत्ताऽनन्तानुबन्धि चतुष्कदर्शन त्रिकरूप सप्तकोपशमे कृते सति भवत्यपूर्वः - अपूर्वकरण गुणस्थानके वर्तत इत्यर्थः । ततः परं 'माइ' ति 'न' सकवेदादिप्रकृती: प्रशमयन यावत्संख्येयानि बादरलोमखण्डानि
६० द्वारे
उपशम
श्रेणिः
गाथा
-006
७०८
प्र. आ. २०३
|| ५६३||

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678