Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 639
________________ प्रवचनसारोद्धारे सटीके ॥५९५॥ मसंलोकमिति प्रथमो भङ्गा, अनापातं संलोकवदिति द्वितीयः, आपातवदसंलोकमिति तृतीयः, आपातवत् संलोकवच्चेति चतुर्थः । अमीषां चतुर्णा भङ्गानां मध्ये प्रथमो भङ्गोऽनुज्ञातः, शेषास्तु प्रतिषिद्धाः। ९१ द्वारे इह च चरमभङ्गव्याख्याने अन्ये विधिप्रतिषेधरूपाः सुज्ञाना भवन्तीति चरमभङ्गस्यैव स्वरूपं निरुप्यते- स्थण्डिलतत्र आपातवत्स्थण्डिलं द्विविधं ज्ञातव्यम्, तद्यथा-स्वपक्षापातवत परपक्षापातबच्च । स्वपक्षा-संयतवर्ग: परपश्नो-गृहस्थादिः । स्वपक्षापातवदपि द्विविधं-संयतापातबत संयत्यापातवाच । संयता अपि द्विविधाः- गाथा संविज्ञा असंविज्ञाश्च । संविज्ञा-उद्यतविहारिणः, असंविज्ञाः-शिथिलाः पार्श्वस्थादयः। संविज्ञा अपि द्विविधाः-मनोज्ञा अमनोज्ञाश्च । मनोज्ञा-एकमामाचारिकाः, अमनोज्ञाश्च-विभिन्नमामाचारिकाः । असं- । ७१० विज्ञा अपि द्विविधाः-संविज्ञपाक्षिका असंविज्ञपाक्षिकाच, संविज्ञपाक्षिका-निजानुष्ठाननिन्दिनो यथोक्त- प्र.आ.. सुसाधुसमाचारप्ररूपकाः, असंविज्ञपाक्षिका निधर्माणः सुसाधुजुगुप्सकाः । उक्तं च--- 'तत्थावायं दुविहं सपखपरपक्खी य नायव्वं । दुविहं होइ सएक्खे संजय तह संजईणं च ॥१॥ संविग्गमसंविग्गा संविग्गमणुन्न एयरा चेत्र । असंविग्गावि दुविहा तप्पक्खिय एयरा चेव ॥२॥ पञ्चवस्तुकः ४०७ - ८, ओपनि. २९६,२९८, वृ. क. भा. ४२०-११ परपक्षापातवदपि स्थण्डिलं द्विविध-मनुष्यापातयत् , तिर्यगापातबच्च । एकैकमपि त्रिविधं-पुरुषापातवत् , ज्यापातबन्नपुसकापातवच्च । तत्र मानुपपुरुषापातवन् त्रिविधं-दण्डिकपुरुषापातवत कौटुम्बिकपुरुपापातबत प्राकृतपरुषापातवच्च, दण्डिका-राजकुलानुगताः कौम्बिका-शेषा महर्दिकाः, इतरे-प्राकताते ||५९५॥ च त्रयोऽपि प्रत्येक द्विविधाः-शौचवादिनोऽशौचवादिनश्च । एवं व्यापातबन्नपुसकापातवच्च प्रत्येक

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678