Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन -
सारोद्वारे
सटीके
॥५११॥
नादीनि करणानि प्रवर्तयतीत्येष विशेषः । उत्कर्षतश्चैकस्मिन् भये द्वौ वारावुपशमश्रेणि
प्रतिपद्यते, यश्च द्वौ वारावुपशमश्रेणि प्रतिपद्यते तस्य नियमात्तस्मिन् भवे पकश्रेण्यभावः यः पुनरेकवारं प्रतिपद्यते तस्य पक श्रेणिर्भवेदपीत्येष कार्यग्रन्थिकाभिप्रायः । आगमाभिप्रायेण त्वेकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यते, तदुक्तम्-
1
"मोहोपशम एकस्मिन् भवे द्विः स्यादसन्ततः । यस्मिन् भवे तूपशमः क्षयो मोहस्य तत्र न ||" इति । 'ननूपशमश्रेणिमविस्तादय एवारभन्ते, ते च यथासंभवं सम्यग्मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति अन्यथा तेषामुदये सम्यक्त्वादिलाभायोगात् ततः कथमिदानीं तेषामुपशमो भण्यते १ तदसत् पूर्वं हि तेष क्षयोपशम एवासीत्, नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदिते चोपशान्ते भवति उपशमोऽपि चेत्थंभूत एव ततः कोऽनयोविशेषः १ येनैवमुच्यते- पूर्वं क्षयोपशम आसीनोपशम इति, सत्यम्, इह क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति उपशमे तु नेति विशेषः ।
,
?
ननु यदि सत्यपि क्षयोपशमे मिध्यात्वानन्तानुवन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तर्हि कथं न सम्यक्त्वादिगुणविघातो भवति ?, तदुदये ह्यवश्यं सम्यक्त्वादिलाभः सन्नप्यपगच्छति यथा सासादनसम्यग्टष्टेरिति, नैष दोषः, प्रदेशानुभवस्य मन्दानुभावत्वात् मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्ज्ञानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि - मतिज्ञानावरणादिकं
१ तुलना आप मलयवृत्तिः गा० ११६ ५ १२४A तः ।।
९० द्वारे
उपशम
श्रेणिः
गाथा
७००
७०८
प्र. आ.
२०२
॥५९१॥

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678