Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 633
________________ प्रवचनसारोद्वारे सटीके ७००. अन्तरकरणं च कृत्या ततो नपुसकवेदमन्तम हुर्तेनोपशमयति । तथाहि-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्ख्येयगुणम् , एवं च प्रतिसमयमसङ्ख्येयगुणं तावदुपशमयति यावच्चरमसमयः। 1०द्वारे परप्रकृतिषु प्रतिसमयमुपशमितदलिकापेक्षया तावदसङख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयः, चरमसमये उपशमतूपशम्यमानं दलिकं परप्रकृतिषु सङ्क्रम्यमाणदलिकापेक्षयाऽसङ्ख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुसकवेद स्त्रीवेदं प्रागुक्तविधिनाऽन्तमुहर्तेनोपशमयति । ततोऽन्तम हर्तेन हास्यादिषट्कम् , तस्मिंश्चोपशान्ते गाथा तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाच्यवच्छेदः, ततः समयोनालिकाद्विकेन सकलमपि वेदमुपशमयति । ततो युगपदन्तमुहर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधी. तदुपशान्तौ च तत्समयमेव सञ्च ७०८ लनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः ममयोनाबलिकाद्विकेन सञ्चलनक्रोधमुपशमयति । ततो प्र.आ. अन्तर्मुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणौ मानो युगपदुपशमयति, तदुपशान्ती च तत्समयमेव सज्वलन- २०२ मानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन सज्वलनमानसुपशमयति । ततो युगपदन्तमुहर्तेनाप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव सज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः । लोमवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च । तत्रावेदधयोयोविभागयोर्वर्तमानः सज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थिति करोति यते च । अश्वकर्णकरणाद्धायां च वर्तमानः प्रथमसमय एवत्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानाचरणसवलनरूपान् युगपदुपशमयितुमारभते, विशुद्धया वर्धमानवापूर्वाणि स्पर्धकानि करोति, अपूर्वस्पर्धकशब्दार्थश्च | ॥५८६॥

Loading...

Page Navigation
1 ... 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678