Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सटीके
॥१८८||
- दर्शनत्रिकमुपशमयति, उपशमयंश्च पूर्वोक्तकरणत्रय निर्वर्तनेन विशुद्धा वर्धमानोऽ' निवृत्तिकरणाद्वाया सङ्ख्ये येषु भागेषु गतेषु अन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तमुहूर्तमान स्थासारोद्धारे पयति, मिथ्यात्वमिश्रयोश्श्रावलिकामात्रम्, उत्कीर्यमाणं च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिध्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथम स्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति । उपरितनदलिकस्य चोपशमना त्रयाणामपि मिध्यात्वादोनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया । एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्र मोहमुपशमयितुकामः पुनरपि यथाप्रवृत्तादीनि त्रीणि करणानि करोति । केवलमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने अपूर्वकरणं चापूर्वकरण गुणस्थाने, अपूर्वकरणे च स्थितिघातादिभिर्विशुद्ध ततोऽनन्तरसमयेऽनिवृत्चिकरणे प्रविशति, अनिवृत्तिकरणाद्वायाश्च सख्येयेषु भागेषु गतेषु दर्शन सप्तकवर्जितानामेकविंशते महनीयप्रकृतीनामन्तरकरणं करोति । तत्र यस्य वेदस्य सज्ज्वलनस्य च उदयोऽस्ति तयोः स्वोदयकालमाकानां प्रथमस्थिति करोति, शेषाणां वेकादशकपायाणामष्टानां च नोकषायाणामावलिकामात्रम्, वेदत्रिकसज्ज्वलन चतुष्कोदयकालमानम् अन्तर ेकरणगतदलिकप्रक्षेपस्वरूपं च ग्रन्थविस्तरमयान लिख्यते ।
१० निवृत्ति० - ॥ २ असख्येयेषु मु. ॥
३ अन्तरकरणगत दलिकप्रक्षेपस्वरूपदर्शनार्थं द्रष्टव्या सप्ततिकाटीका प्र. २०२४ः ॥
६०. द्वारा
उपशम
श्रेणिः
गाथा
७०००
७०८
प्र.आ. २०१
॥५६८॥

Page Navigation
1 ... 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678