Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
-प्रवचन
सारोद्वारे
सटीके
||५८६||
संखेया
किट्टीकयाह' खंडाइ' पसमइ क्रमेणं
1
॥७०५ ॥
I
पुणरवि चरिमं खंड असंखखंडाई काऊण अणुसमयं एक्केक्कं उवसामह इह हि सतगोवसमे होइ अपुव्वो ततो अनियही होई नघुमाई ॥७०६ ॥ पसमंतो जा सलोह खडाइ' 'चरिमखंडरस खाईए खंडे पसमंतो सुमराओ सो मोहोवसमम्मि कयम्मि उचतमोगुणठाणं
I
1190911
}
इय सबसिडि
संजाप
श्रीरायाणं ||७०८ ||
'अण' गाहा, इहोपशमश्रेणिप्रारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्यप्रमत्तसंयतप्रमत्तसंयत- देशविरताऽविरतानामन्यतमोभवति । अन्येत्वाहुः - अविरत देशविरतप्रमत्ताप्रमत्तसंयतानामन्यaisangaः कपायानुपशमयति, दर्शनत्रिकादिकं तु संयमे एव वर्तमानः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेजः पद्म शुक्ललेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तः सागरोपमकोटी कोटीस्थितिसत्कर्मा करणकालात् पूर्वमप्यन्तमुहूर्त यावद्विशुद्धयमानचित्तसन्ततिरवतिष्ठते, तथाऽवतिष्ठमानव परावर्तमानाः प्रकृतीः शुभा एवं बध्नाति शुभाः । प्रतिसमयं चाशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानां चानन्तगुणवृद्धया । १०खंडाभो मु० ॥ २ चरम० वा. ॥। ३ द्रष्टव्या सप्ततिकाटीका गाथा ६५ तः पृ. १९८० तः ॥
६० द्वा उपशम
श्रेणिः
गाथा
५०००
७०८
प्र.आ.
२०१
||५८६ ॥

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678