Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनमारोदारे
सटीके
१० द्वारे उपशम. श्रेणिः गाथा
॥५८५1
अयं च क्षपणाक्रमः सूत्रे नपुसकं लपकमाश्रित्योक्तः, यदा तु स्त्री प्रारम्भिका तदाऽयं विशेषः'नवर' मित्यादि, नवरं-केवलं स्त्री क्षपिका पूर्व नपुसकवेदं झपयति, ततः स्त्रीवेदम् , स्त्रीवेदक्षयसमकालमेव च पुवेदस्य बन्धव्यवच्छेदः । ततोऽवेदकः पूर्वोक्ताः पुवेदहास्यादिषट्करूपाः सप्त प्रकृतीयुगपत्क्षपयति, शेष तथैव । यदा तु पुरुषः प्रतिपत्ता भवति तदा पूर्व नपुसकवेदम् , ततः स्त्रीवेदम् , ततो हास्यादिषट्कं झपयित्वा पश्चात्स्ववेद-पुवेदं अपयति, शेषं तथेवेति ॥६९९॥८९।।
सम्प्रति 'उघसमसेढि' ति नवतितमं द्वारमाह
अणदंसनपुसित्थीवेयछक्कं च पुरिसवेयं च । दो दो एगंतरिए सरिसे सरिसं उवसमेइ ।।७००॥ [आव. नि. ११६] कोहं माणं मायं लोभमणताणुबंधमुवसमइ । . मिच्छत्त-मिस्स-सम्मत्तरूवपुजत्तयं तयणु ७०१॥ इरिध-नपुसगवेए तत्तो हासाइछक्कमेयं तु ।। हासो रई य अरई य सोगो य भयं दुगुछा य ॥७०२।। तो पुवेयं तत्तो अप्पच्चक्खाणपच्चखाणा य । . आवरणकोहजुयलं पसमहसंजलणकोहंपि
॥७०३॥ एयकमेण तिनिधि माणे माया उ लोह तियगंपि । नवरं संजलणाभिहलोहतिभागे इय विसेसो ॥७०४॥

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678