Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 626
________________ क्षपकश्रेणिः ६६६ प्र.आ. | स्थितिं करोति वेदयते च तावद्यावदन्तमुहर्तमात्रम् , सज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने सति तस्य सारोद्धारे दलिकं समयोनावलिकाद्विकेन गुणसङ्क्रमेण मायायां सर्व प्रक्षिपति, मायाया अपि च प्रथमकिदिलिक सटीके द्वितीयस्थितिगतं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेपं जातम् , ततो मायाया द्वितीयकिष्टि. दलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावधावत् समयाधिकावलिकामानं शेषः । ॥५८२॥ ततस्तृतीयकिट्टिदलिक द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिका वलिकामानं शेषः । तस्मिन्नेव कामये मायामा बन्योपोरणानां मुनाद्वयवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकबद्धमात्रमेव, शेषस्य गुणपक्रमेण लोभे प्रक्षिप्तत्वात् । ततो लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगतमाक्रप्य प्रथमस्थिनि करोति वेदयते च तावद्यावदन्तमुहर्तम् , सज्वलनमायायाश्च बन्धादी व्यवच्छिन्ने सति तस्या दलिकं समयोनाबलिकाहिकेन गुणसक्रमेण लोमे सर्व सङ्क्रमयति, सज्वलनलोभस्य च प्रथमकिद्विदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकामानं शेपं जातम् , ततो लोभस्य द्वितीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टि दलिकं गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावद् द्वितीयकिट्टिदलिकम्य 'प्रथमस्थितीकृतस्य समयाधिकाबलिकामानं शेपः, तस्मिन्नेव च समये सचलनलोभस्य बन्धव्यवच्छेदो बादरकषायोदयोदीरणाव्यवच्छेदोनिवृत्तिवाइरसम्परायणस्थानककालव्यवच्छेदश्च युगपज्जायते । ततः सूक्ष्मकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथम स्थिति करोति वेदयते च, तदानीमसौ सूक्ष्मसम्पराय उच्यते । पूर्वोक्ताश्चावलिकास्तृतीय १ प्रथमस्थिति० मु.॥

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678