Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 625
________________ प्रवचनमाता सटीके ५८१॥ ६६४ किट्टीकरणादायां निष्ठिताया क्रोधेन प्रतिप्रश्नः सन् क्रोधस्य प्रथमकिद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति 'वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीय |८६ द्वारे किद्विदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्र क्षपका शेषः । निमुष्वपि चाम्रष् किदिवेदनादानपरितनस्थितिगतं दलिक गुणसङ्क्रमेणापि प्रतिसमयमसङ्ख्य य | श्रेणिः गुणवृद्धिलक्षणेन सज्वलने माने प्रश्निपति । तृतीयफिट्टिवेदनादायाश्चरमसमये सज्वलनक्रोधस्य बन्धो गाथा दयोदीरणानां युगपद् व्यवच्छेदः, सत्कर्मापि च तम्य समयोनालिकाद्विकवद्धं 'मुक्त्वाऽन्यन्नास्ति सर्वस्य माने प्रक्षिप्त वात् , नतो मानस्य प्रथमकिट्टिदलिक द्वितीय स्थितिगतमाकृष्य प्रथमस्थिति करोति बेदयते च तावद्यावदन्तम हूतम् , क्रोधस्यापि च बन्धादी व्यवच्छिन्ने सति तस्य दलिकं समयोनावलिकाद्विकेन *माने गुणसक्रमेण सङ्कमयन चरमसमये सर्व सङ्क्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथम १६६ स्थितीकृतं वेद्यमानं समयाधिकाबलिकाशेषं जातम् , ततो मानस्य द्विनीयक्रिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च समयाधिकाबलिकामात्रं शेषः । ततम्तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत समयाधिकालिकामानं शेषः । तस्मिन्नेव च समये मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयो नावलिकाद्विकवद्धमेव, शेषस्य क्रोधशेषस्येव माने मायाया प्रक्षिप्तत्वात । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथम१ वेदयति-वि.॥२ किदिवेदनाद्वामुप० मुः । सप्ततिकावृत्तौ प. २०८ B] अपि किट्टिवेदनाद्धासूप इति पाठः ।। ॥५८१॥ ३ मुक्त्वा अन्यथा सर्वस्य-सं. ।।४ मानगुण मु.॥ emama ... Moradabadastians

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678