Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 621
________________ प्रवचनसारोद्धारे सटीके क्षपक श्रेणिः ||২৩|| गाथा 'ननु यदि दर्शनत्रिकमपि क्षयमुपगतं तर्हि किमसौ सम्यग्दृष्टि रुतासम्यग्दृष्टिः १ उच्यते, सम्यग्दृष्टिः, सम्यग्दर्शनाभावे सम्यग्दृष्टित्वमनुपपन्नमिति चेत् । तदसत , इह निर्मदनीकृतकोद्रवकल्पा अपगतमिथ्यास्वभावा मिथ्यात्वपुद्गला एव यत्सम्यग्दर्शनं तदेव क्षीणं यन्पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दानि तन्न क्षीणा , पापिया नदीन शाग गुम्राभ्रपटलविगमे मनुष्यदृष्टिरिव विशुद्धतरस्वरूप भवति । यदि पुनरबद्वायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते । चारित्रमोहनीयं च क्षपयितु यतमानी यथाप्रवृत्तादीनि त्रीणि करणानि करोति । तद्यथा-यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके अपूर्वकरणमपूर्वकरणगुणस्थानके अनिवृत्तिकरणमनिवृत्तित्रादरसम्परायगुणस्थानके । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकपायाटक तथा क्षपयति स्म यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासय यभागमात्रस्थितिकं जातम् , अनिवृत्तिकरणाद्धायाश्च सङ्खये येषु भागेषु गतेषु सत्सु 'स्त्यानद्वित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रि. चतुरिन्द्रियजातिस्थावरातपोद्योतमुक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासङ्कमेणोद्वल्यमानानां पल्योपमासङ्खयेयमागमात्रा स्थितिर्जाता । ततो बद्धयमानासु प्रकृतिषु तानि पीडशापि कर्माणि गुणसङ्कमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति । इहाप्रत्याख्यानप्रत्याख्यानावरणकपायाष्टक प्र.आ. १९७ An nanommann.mm.in.ne १ तुलना-यावश्यकम लय-वृत्तिः गाथा १२१, पृ. १२६ तः ॥ २ तुलना सप्रतिकाटीका गाथा ६६ पृ. २०७० तः ३ असञ्जय येषु-इति कर्मप्रकृतियशोविजयवृत्ती पाठः, गा. ५५, पृ. ३०१३ | ४ अत्र आवश्यकनियुक्तौ [गा. १९२-३) । अपर्याप्तनामनामा प्रकतिरपि अधिका दृश्यते। विशेषार्थ द्रष्टव्या 'खवगसेढी' पू.६२. तः॥

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678