Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्धारे सटीके
ििणः
॥५७८11
पूर्वमेव अपयितुमारब्धं परं तन्नाद्यापि क्षीणम् केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं अपितम् ,
८९ द्वारे पश्चात्तदपि 'कपायाष्टकमन्तमुहर्तेन क्षपयतीत्येष सूत्रादेशः ।
अपक__अन्ये त्याहुः-पोडश कर्माण्येव पूर्व अपयितुमारभते केवलमपान्तगलेऽष्टौ कषायान क्षपयति पश्चाद षोडश कर्माणीति, ततोऽन्तमुहर्तेन नवाना नोकवायाणां चतुर्णा च सजलनानामन्तरकरणं करोति ।
गाथा स्थापना,-, तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते. तच्चान्तमुहतेन पन्योपमासङ्घय यभागमा जातम् , ततः प्रभृनि चयमानासु प्रकृतिषु गुणसङ्क्रमेण तद्दलिकं ९९ प्रमिपनि, नच्च प्रमिप्यमाणमन्तमुहर्तन निःशेष क्षीणम् , अधस्तनस्थितिदलिकं च यदि नपुसकवेदेन |प्र. आ. क्षपकश्रेणिमारूढम्ततोऽनुभवतः अपयति अन्यथा त्वावलिकामात्रं तद्भवति तच्च वेद्यमानासु प्रकृतिषु १९८ स्तिवुकसङ्क्रमेण मङ्क्रमयति तदेवं क्षपितो नपुसकवेदः, ततोऽन्तमुहर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण मिप्यने, ततः पट् नोकषायान युगपत्रपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिक न पुरुषवेदे सङ्क्रमयति, किन्तु मचलनक्रोध एव । एतेऽपि च पूर्वोक्तविधिना क्षिप्यमाणा अन्तमुहर्नेन निःशेषाः श्रीणाः, तन्ममयमेव च पुवेदस्य बन्धोदयोदीरणाव्यवच्छेदः समयोनावलिकाद्विकबद्धं मुक्त्वा शेषदलिकमयश्र, ततोऽसाविदानीमवेदको जातः । क्रोधं च वेदयतः 'सतस्तस्याः क्रोधाद्धायास्त्रयो विभागा भवन्ति, तद्यथा-प्रश्वकर्णकरणाद्धा किट्टिकरणाद्वा किट्टिवेदनाद्धा च । तत्राश्वकर्ण१ कषाय टकं मुहूर्तमात्रेण इति कर्म प्रकृतेर्यशोविजयवृत्तौ पाठः प. ३०१ A ॥ २ सतस्तस्य-मु. ॥
AMAOISWARRIP
ias
SHE

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678