Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 619
________________ MEAN ८६ द्वारे प्रवचनसारोद्धारे सटीके णि: गाथा ।।५७५॥ ... 88 'शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्मध्यानोपगतः । तत्र प्रथमतोऽनन्तानुबन्धिना विसंयोजनाऽभिधीयतेइह श्रेणिमप्रतिपद्यमाना अपि अविग्तानतुर्गतिका अपि क्षायोपशमिकसम्यग्दृष्टयो देशविरतास्तिर्यश्ची मनुष्या वा सर्वविस्तास्तु मनुष्या एव सर्वाभिः पर्याप्तिभिः पर्याप्ता यथासम्भवं विशुद्धया परिणमन्तोऽनन्तानुबन्धिना क्षपणार्थ यथाप्रवनकरणा-ऽपूर्वकरणाऽनिवृत्तिकरणाख्यानि त्रीणि करणानि कुर्वन्ति । करणवक्तव्यता च सर्वाऽपि कर्मप्रकृत्यादिभ्योऽवसेया । अनिश्रुतिकरणं च प्रातः सन् अनन्तानुवन्धिना स्थिति कर्मप्रकृत्यभिहितस्वरूपेणोद्वलनासाक्रमेणाधम्तादायलिकामानं मुस्त्या उपरि निरवशेषाननन्तानुबन्धिनो विनाशयति । आवलिकामानं तु स्तिवुकमक्रमेण वेद्यमानामु प्रकृतिषु सङ्कमनि । तदेवं शपितानन्तानुबन्धिचतुष्को दर्शनमोहक्षपणार्थ यथाप्रवृरयादीनि त्रीणि करणानि करोति । अनिवृत्तिकरणादायां च वर्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म ताबवलनासक्रमेणोद्वलयति यावत्पल्योपमासङ्घय यमागमात्रभवतिष्ठते । ततो मिथ्यात्वदलिकं सम्यक्व-मिश्रयोः प्रक्षिपति, तच्चैव-प्रथमसमये स्तोकम् , द्वितीयसमये ततोऽसङ्घ यगुणम् , एचं यावदन्तमुहर्तचरमसमये आवलिकागतं मुक्त्वा शेष द्विचरमसमयमङ्क्रमितदलिकादमङ्खथे यगुणं सक्रमयति । आवलिकागतं तु स्तियुकमङ्क्रमेण सम्यक्त्वे प्रक्षिपत्ति । एवं मिथ्यात्वं क्षपितम् । ततोऽन्तमुहर्तेन सम्यगमिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति । ततः सम्यमिथ्यात्वमपि क्षपितम् , ततः प्र.आ. १ मतान्तरदर्शनार्थ द्रष्टव्या 'खबगसेढी' पू. १२ तः ॥२ कर्मप्रकृती उपशमनाकरणे गाथा तः द्रष्टव्यम॥

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678