Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचनसारोद्धारे सटीके
८८द्वारे
॥५७३॥
व्यवच्छेदः गाथा
प्र.आ.
इदानीं 'दसठाणववच्छेओ' ति अष्टाशीतं द्वारमाहमण १ परमोहि २ पुलाए ३ आहारग ४ खवग ५ उवसमे ६ कप्पे ७ । संयमतिय ८ केवल ९ सिज्मणा य जंचुमि वोच्छिन्ना ॥६९३॥ [विचारसार ४९१]
'मण' गाहा, पदेकदेशेऽपि पदसमुदायदर्शनात् 'मनःपर्यायज्ञानम् , नथा परम:-प्रकृष्टस्तदुत्पत्ता. ववश्यमेव केवलज्ञानलाभादवधिः-मृर्त्तद्रव्यपरिच्छेदी ज्ञान विशेषः परमावधिः, स च क्षेत्रतोऽलोकेऽपि लोकप्रमाणासङ्ख्य यखण्डविषयः, कालतस्तु अमङ्ग्यं योन्मपिण्यवमर्पिणीविषयः । तथा पुलाकलब्धिस्तथा आहारशरीरलब्धिस्तथा क्षपकणिस्तथोपशमश्रणिस्तथा कल्पो-जिनकल्पः, तथा संयमत्रिक-परिहारविशुद्धि-मूक्ष्मसम्पराय-यथारख्यातलक्षणचारित्रत्रयम् । तथा केवलं केवलज्ञानं तथा सेधना-सिद्धिगमनम, इत्येते दश पदार्था जम्बूस्वामिनि व्यवच्छिन्नाः-जम्वृस्वाम्यनन्तरमेतेषामभाव इत्यर्थः । इह च केवलिग्रहणेन सिज्झणाग्रहणेन वाऽऽगते यदुभयोरुपादानं तद् यः केवली स नियमासिद्धयति, यश्च सिद्धयति स नियमात केबली सन्निति ख्यापनार्थम् । तथा प्रथमसंहननं-वर्षमनाराचं प्रथमं संस्थान-समचतुरस्त्रम्। यश्चान्त, हृतेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणम् , एते त्रयोऽप्यर्था अपश्चिमे चतुर्दशपूर्वधरे स्थूलभद्रस्वामिनि व्यवरिछनाः । उक्तंच
"संघयणं संठाणं च पढमगंजोय पुवउवओगो । एए तिन्निवि अत्था वोच्छिन्ना थूलभई मि॥१॥"॥६६३॥८॥ १मनापर्यय० मु.10 प्रथमकं संहननं संस्थानं यश्च पूर्वोपयोगः एते त्रयोऽप्यर्था व्यवस्छिनाः स्थूलमने ॥१॥
0
।

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678