Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
प्रवचन
सारोद्वारे
सटीके
३५६९।।
san पुण्य-पापलक्षणो यदि कर्मरूपौ पुद्गलात्मकौ ततस्तयोः कार्यदर्शनादनुमानसमधिगम्यत्वम् । अथ क्षमाक्रोधादिक धर्माधर्मौ ततः 'स्वानुभवत्वादात्मपरिणामरूपत्वात्प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके च कार्यस्याभावाद् दुष्पमानुभावाच्च न दर्शनगोचरमायान्ति, नारकाः पुनर्निरन्तरमेवातिवेदनार्त्ताः पूर्वकृतदुष्कर्मोदयांनगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमिह समायान्तीत्यादि परिभावयतोऽसम्यक्त्वपरीषजयो भवतीति २२ ।" [तुलना - आव हारिभद्री वृत्तिः पृ. ६५८ ]
इतिशब्द इयत्ताप्रदर्शनार्थः, एते क्षुदादयः सम्यक्त्वान्ता द्वाविंशतिरिति न न्यूनाधिकाः परीपहा भवन्तीति ।
सम्प्रत्येते द्वाविंशतेरपि परीपहाणां समवतारचिन्त्यते स च द्वेधा-प्रकृतिसमवतारो गुणस्थानकसमवतारश्च तत्र प्रकृतिसमत्रतारे ज्ञानावरण- वेदनीय मोहनीया- ऽन्तरायलक्षणासु चतसृषु प्रकृतिषु द्वाविंशति रपि परीपहाः समवतरन्ति ||६८५-६८६ ॥
↑
तत्र च यस्य यत्रावतारस्तमाह- 'दंसणे' स्यादिगाथात्रयम् मोहनीयं द्विधा चारित्रमोहनीयं दर्शनमोहनीयं च तत्र दर्शन मोहे-मिथ्यात्वादित्रयलक्षणे दर्शन परीषहः - सम्यक्त्व परिषह एकोऽवतरति, तदुदये तस्य भावात् । तथा "पन्न नाण' त्ति प्राकृतत्वेन प्रथमाद्विवचनलोपात् 'प्रज्ञाऽज्ञाने- प्रज्ञापरीषहोऽज्ञान
१ स्वानुभवादार मु. आ० हारि० वृत्तौ [प्र.६५८ ] अपि स्वानुभवत्यादा० इति पाठः ।। २ नारकास्तुनि० पो. बि. ॥ द्रष्टयम् मंगवतीसूत्रम् ८/८/सू. ३४३ ॥ ४ पन्नानापत्ति सं ॥ २ तुलना तत्वार्थसू०९।१३ ४ः ॥
८६ द्वारे परीषहाः
२२
गाथा
६८५
६९१
प्र. आ.
१९५
॥५६९॥

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678