________________
प्रवचन
सारोद्धारे
सटीके
॥४३८||
पृथिवीकाय संहृतम्, यदा तु सचित्तपृथिवीकायस्योपरिस्थिते पिठरादौ संहरति तदा परम्परसचित्तपृथिवीकाहृतम् । एवमकायादिष्वपि भावनीयम् । अनन्तरसंहृते न ग्राह्यम्, परम्परसंहते तु सचितपृथिवीकाने ग्राहमिति ७ ॥
'दाग' त्ति दायकदोषदुष्टम्, दायकश्चानेकप्रकार:, 'तथाहि - स्थविरः १, अप्रभुः २, नपुसका ३, कम्पमानकायः ४, ज्वरित: ५ अन्धः ६, चालः ७, मसः ८, उन्मत्तः ६, छिन्नकरः १०, छिमचरण: ११, गलत्कुष्ठः १२, बद्धः १३, पादुकारूढः १४ तथा कण्डयन्ती १५, विषन्ती १६, भर्जमाना १७, कृन्तन्ती १८, लोढयन्ती १६, विणुवती २०, पिञ्जयन्ती २१, दलयन्ती २२, विरोलयन्ती २३, भुखाना २४, पासच्या २५, चालवत्सा २६, पट् कायान् सङ्घट्टयन्ती २७, तानेव विनाशयन्ती २८, सप्रत्यपाया २६ चेति तत एवमादिस्वरूपे दातरि ददत्ति न कल्पते ।
as far after मतान्तरापेक्षया पष्टिवर्षाणां वोपरिवर्ती, स च प्रायो गलल्लालो
I
१ तुलना- "थेरsपहु-पंड वेत्रिर-रियंध-वस-मत उम्मते । कर-वरण छिन्न- पगलिय-नियलंड य पाउयारूढो । es पीस भुजइ कत्त लोढ़ेर विक्किणs | पिंजे बलइ विशेलइ, जेमइ जा गुव्विणि बालवच्छाय ॥ तह छक्काए froes, घट्ट आरंभइ स्विवइ दडु जई। साहारणचोरियगं देव परक्कं परट्ठ वा ॥ ठव बलिं उत्तर पिठराइ तिहा सपधाया जा देतेसु एत्रमाइसु मोघेण मुणी न गिण्हन्ति ।" इति पिण्डविशुद्धि: ५। पिण्डनियुक्तिः ५७२-२०७ द्रष्टव्या ।। २ तुलना-पिण्डनियुक्ति वृति: प. १५८ । सर्वेषां दायकानां तुलना-पिण्डविशुद्धिः सटीका ८५-८८ ॥ ३ तुल्यप्रायं पिण्डनियुक्तौ १. १५६ B ॥
६७ वा
१० एषण
दोषाः
गाथा
५३८
प्र. आ.
१५१
...
||४३८||