________________
प्रवचन
सारोद्धारे
सटीके
महाव्रतभावना गाथा
॥५१८॥
सयमेव उ उग्गहजायणे ११ घडे महमं 'निसम्मा १२ सइ भिक्खु उग्गहं १३ । अणन्नविय भुजीयपाण-भोयण १४ जाइता साहम्मियाण 'उग्गहं १५॥६३८॥ आहारगुत्ते १६ 'अविभूसियापा १७ 'इत्थिं न निझाय १८ न संथवेज्जा १९ । बुडे मुणी खुडुकहं न कुज्जा २० धम्माणुपेही संघए बंभचेरं ॥३३॥ जे सद्द २१ रूव २२ रस २३ गंधमागए २४, फासे य संपप्प मणुण्ण-पावर २४ । गेहिं पओसं न करेज्ज 'पंडिए. से होइ "दंते विरए अकिंचणे ॥६४०॥
'ईरियासमिए' इत्यादि वृत्तपञ्चकम, प्राणातिपाता दिनिवृत्तिलक्षणमहाव्रताना दार्थापादनार्थ भाव्यन्ते-अभ्यस्यन्ते इति भावनाः। अनभ्यस्यमानाभिभावनामिरनभ्यस्यमानविद्यावन्मलीमसी भवन्ति महाव्रतानीति । ताश्च प्रतिमहावतं पञ्च पश्च भवन्ति । तत्र प्रथममहाव्रतस्य ताः कश्यन्ते । 'ईरणं हर्या-गमनं तत्र समिन:-उपयुक्तः । असमितो हि प्राणिनो हिंम्यादिति प्रथमा भावना तथा सदासर्वकालं 'यतः' सम्यगुपयुक्तः सन् 'उवेह' ति अवलोक्य भुञ्जीत वाशब्दाद् गृहणीत वा पान-भोजनम्। अयमर्थः-प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसच्चरक्षणार्थ प्रत्यवे. क्षणीयः । आगत्य च बसतो पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पान भोजनं विधाय १ निसंसा-वि.॥२ भुजिय-वि. ॥ ३ मोयणं-जे. । मोयणा-वि । भोयण-सं॥ ४ भविभा० जे.॥ ५ इत्थी-मु.। इत्य-जे. १६ पिंडए जे. वि. ।। ७ दंभे रिए-वि. । दंति रए-जे. 15 दिवृ० सं. ॥ ९ तुलना-तत्त्वार्थ सिद्धसेनीयवृत्तिः ७/३, योगशास्त्रटीका श२६ तः, धर्मसङ्ग्रहटीका भा २, पृ. १२५ तः॥ १० तुलना-आव.हा- पृ. ६५८ तः॥
प्र. आ. १७७
॥५
८॥