________________
प्रवचन सारोद्धारे सटीके
॥५२३॥
कंदप्पे १ कुक्कुाए २ दोसीलत्ते य ३ हासकरणे ४ य । परविम्हियजणणेऽवि य ५ कंदप्पोऽणेगहा तह य ॥६४२॥
७३.द्वारे सनयनाण १ केवलीणं २ धम्मायरियाण' ३ संघ४ साहणं।
अशुम. माई अवण्णवाई किग्विसियं भावणं कुणह ॥६४३॥
भावना "कोउय १ भूईकम्मे २ पसिणेहिं ३ तह य पसिणपसिणेहिं' ४ ।
गाथा तहय निमित्तेणं ५ चिय पंचवियप्पा भवे सा य ॥६४४|| सइविरगहसीलत्तं १ संसनतवो २ निमित्तकहणं च ३ । निक्किवयावि य ४ अवरा पंचमगं निरणकंपत्तं ५ ॥६४५।।
प्र.आ. जम्मग्गदेसणा मग्गदसणं २ मग्गविपद्धि'वत्तीय३ ।
मोहो य ४ मोहजणणं ५ एवं सा हवइ पंचविहा ॥६४६।। ...... 'कंदप्पे' गाहा 'कन्दर्पः-कामस्तत्प्रधाना निरन्तरं नर्मादिनिरततथा विटमाया देवविशेषाः कन्दर्पा स्तेषामियं कान्दपी। एवं देवानां मध्ये किल्बिषाः-पापा अत एवास्पृश्यादिधर्मका देवाश्च ते किल्विषाश्चेति वा देवकिल्वषास्तेषामियं देवकिल्बिपी ! आ-समन्तात् आभिमुस्येन 'युज्यन्ते-प्रेष्यकर्मणि व्यापार्यन्ते
१०य-जे. ॥२ कोई य- जे.॥ ३ ०ण-ता.॥ ४वित्ति-मु.॥ ५ भाद्वारं तुलना-ब.क. मा. टीका पृ.३९९ त ! पचवस्तुकटीका पृ. २३० तः ॥ ६ किल्विषी मु. । देवकिल्बिषी-जे.॥ ७ (वा] युज्यन्ते-इति वृ. क. मा. वृत्तौ (४.३९९) पाठः॥