Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 590
________________ प्रवचनसारोद्धारे सटीके ||५४६॥ " दोसासइ मझिमगा अच्छंति उ जाव पुव्वकोडीवि । विहरति य वासासुवि अकद्दमे पाणरहिए य॥१॥ भिन्नपि मासकप्पं करति तणुयंपि कारणं पप्प । जिणकप्पियावि एवं एमेव महाविदेहेसु ॥२॥ अस्थितः [वृ. क. मा. ६४३५-३६] । 'पजोसवण'त्ति व्याख्यानयनाह-'पालो' इत्यादि, परि-सर्वथा वसनम्-एकत्र निवासो निरुक्त বৃথা। विधिना पर्युषणा, तद्रूपः कल्पः 'पर्युषणाकल्पः लोदरतावरण विकसित सपरिमाणः पीठ-फलकादिसंस्तारकादानम् , उच्चारादिमात्रकसङ्ग्रहणं लोचकरणं शैक्षाप्रव्राजनं प्राग्गृहीतानां भस्म-डगलकादीनां परि ६५१ ६५८ त्पजनम् इतरेषा ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणम् अभिनवोपकरणाग्रहणं सक्रोशयोजनात्परतो गमन प्र.आ. वर्जनमित्यादिको वर्षाकालसमाचार इत्यर्थः । सोऽपि न केवलं मासकल्प एव, एवम्-उक्तक्रमेण, तमेवाह १८७ -पूर्वतरादिभेदेन आदिमा-ऽन्तिम-मध्यमसाधुविशेषेण । अयमर्थः-प्रथम-पश्चिम जिनयतीना पर्युषणाकल्पोऽवस्थितो मध्यमजिनमुनीनां त्वनवस्थित इति । अत्रैव विशेषमाह उत्कर्षतरभेदः -उत्कृष्ट जघन्यभेदः स पर्प षणाकल्पः । नवरं-केवलं भवति स्याद्विज्ञेयः-अवसेय इति ॥३५॥ एताव भेदी व्याचष्टे- चाउम्मास' गाहा, चतुर्णा मासानां समाहारश्चतुर्मासं तदेव चातुर्मासं तद्यावदुत्कर्षः- उत्कृष्टः पर्युपणाकम्पः, आपाटपूर्णिमायाः कार्तिकपूर्णिमा यावदित्यर्थः । जघन्यः पुनः दोवेवसत्सु मध्यमस्तिष्ठन्ति याचन पूर्व कोटीमपि । विहरन्ति वर्षास्यपि च अकर्दमे प्राणरहिते च ॥१॥ मासकल्पमपूर्णमपि कुर्वन्ति तनुकमपि कारणं प्राप्य । जिनकल्पिका भायेब एवमेव महाविदेहेषु । ||५४६॥ ५ न्यूनोदरताकल्पः-सं. ।। २'चाउ०' चतुर्णा-मुः। AIR

Loading...

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678