Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

View full book text
Previous | Next

Page 608
________________ प्रवचनसारोद्धारे सटीके परिषहाः २२ ॥५६४॥ गाथा ६८५. ६९१ प्र.आ. 3GIONARSIVANLawsunion-RRRRIORicbistallatkamlilasantabbiessawal इति सम्प्रसारणे स्पर्शवाचित्वाच्च श्योऽस्पर्श [पा०८-२-४७] इति नत्वाभावे शीत-शिशिरस्पर्शः, तदेव पहिः शीवपरीतः । शीशे भइत्यपि पततिं जीणेबसनः शीतत्राणाय आगमोक्तेन विधिना एपणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा । नापि शीतानों ज्वलनं ज्वालयेन अन्यज्वालितं वा न सेवेत एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३ । तथा 'उप दाहे' इत्यस्य उणादिननत्ययान्तस्योष्णं-निदाघादितापात्मकं तदभितप्तशिलादिरूपं च तदेव परीषह उष्णपरीपहः । उष्णतप्तोऽपि न जलावगाहनस्नानव्यजनवातादिकं वाञ्छेत । न चातपत्राद्यु ष्णत्राणायाददीत, किन्तूष्णमापतितं सम्यक्सहेन । एवमनुतिष्ठतोष्णपरीपहजयः कृतो भवति ४ । तथा दशन्ति-भक्षयन्ति इति पचायचि देशाः, मशक-यूका-मत्कुणादिक्षुद्रसत्वोपलक्षणमेतत् , त एव परी पहो दंशपरीपहः । दंश-मशकादिभिदेश्यमानोऽपि न ततः स्थानादपगच्छेत , न च तदपनयनार्थ धूमादिना यतेत, नापि व्यजनादिना निवास्यदिन्येवं दंशादिपरीपहजयः कृतः स्यात् । एक्मन्यत्रापि क्रिया योज्या ५ ___ नथा चेलस्याभावोऽचेल जिनकल्पिकादीनाम् , अन्येषां तु यतीनां भिन्नं स्फुटितमल्पमूल्यं च चेलमध्यचेलमुच्यते । यथा कुस्मितं शीलमशीलमिति । तदेव परीषदोऽचेलपरीषहः । अमहामन्यानि खण्डितानि मलिनानि च वामांमि माधुर्धारयेत् । न च तथाविधवस्त्रः सन् मम प्राक्परिगृहीतं वस्त्र नास्ति नापि तथाविधो दाति देन्यं गच्छेत् । अन्यलाभसम्भावनया प्रमुदितमानसश्च न भवेदिति । ___ तथा रमणं रतिः-संयमविषया धृतिस्तद्विपरीता त्वरतिः, सैव परीषहोऽरतिपरीपहः, विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपि सम्यग्धारामरतेनैव भवितव्यम ७ . ||५६४|| HOMENTS : -.... ..... -..- -

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678