________________
प्रवचनसारोद्धारे सटीके
१७ द्वारे साध्वीमानं
॥२३६।।
३३९ प्र.आ.८७
इदानीं समणी'त्ति सप्तदशं द्वारमाह
'तिन्नि यतिन्नि य २तिनियछ ४ पंचचउरो ६ चउ७ तिगेटक्के ९का१०॥ लकवा उसह मोत्तु तदुवरि सहस्साणिमा संखा ॥३३५|| तीसा २ छत्तीसा ३ तीस ४ तीस ५ वीसा ६ य तीस ७ असीई ८ य । वीसा १ दसमजिणिंदे लक्खोवरि अज्जिया छक्कं ॥३३६।। लक्खो तिन्नि सहस्सा ११ लक्खो १९ लक्खो य अट्ठसयअहिओ १३ । पासही १४ पुण यासट्ठी 'सहस्स अहिया चउसएहिं १५ ॥३३७।। छसयाहिय हगसट्ठी १६ सट्ठी छसयाई १७ सही १८ पणपन्ना १९ । पन्ने २० गचत्त २१ चत्ता २२ अडतिस २३ छत्तीस सहसा य २४ ॥३३॥ चोयालीसं लकवा छायालसहस्स उसयसमग्गा ।
अज्जाछक्कं एसो अज्जाणं संगहो सव्वो ॥३३॥ 'तिनि'इत्यादि गाथापञ्चकम् , त्रीणि १ त्रीणि २ त्रीणि ३ पट् ४ पञ्च ५ चत्वारि ६ चत्वारि ७ त्रीणि ८ एक ह एकं १० लक्षापयेतानि, तत्र ऋषभजिनस्य श्रीण्येवार्यिकालचाणि, ततो वृषभम्-आदिजिनं मुक्त्वा तदुपरि-पूर्वोद्दिष्टलक्षाणामुपरि क्रमेण यावन्तः सहस्राश्चरन्ति तावत आह-'तीसे' त्यादि, त्रिंशत
१ तुलना-आवश्यकनियुक्तिः (२६०-२६३), विचारसारः (१८५-१८८) । २पंच चेव चउरो-जे.॥ ३ सहसा-मु० ॥
॥२३६।।